________________
३४
अणुगंतूण मुणिंद, चलिओ तनो विचिंतए चित्ते । मन्ने धन्नो अहयं, जस्स घरेसो मुणी पत्तो ॥ ४२४|| अइ दालिद्द-दवानलजालाकलिओ वि दुक्खबहुलो वि । एएणं चिय पुन्नेण, मज्झ जम्मो लहइ लीहं ॥४२५॥ लीलावई वि नियपियदाणं दवण माणसे हिट्ठा । सविसेससुद्धभावा, मणम्मि एवं विचिंतेइ ॥ ४२६॥ चित्तं वित्तं पत्तं, तिन्नि वि एयाणि जस्स मिलियाणि । दूरेण तस्स विहवो, रज्जं सग्गोऽपवग्गो वा ॥४२७॥ एवं दुहवि तेसिं, मुहुत्तमित्तं पवड्ढए भावो । पच्छा पच्छायावो, दिव्ववसा ताण संजाओ ||४२८|| चिंतंति य ।
सिरिपउमप्पहसामिचरियं
नियघरसव्वस्सेणं, परमन्नं साहियं जमम्हेहिं । मूढेहिं तं पि दाऊण वंचिओ इंदियग्गामो ॥ ४२९॥ अहवा न सुठुविचिंतियमेयं गुरुदिन्नासेसवत्थूहिं । परमन्नं उव्वरियं, भुंजिस्सामो वयं इहिं ॥ ४३०॥ आरंभिय तद्दियहं विहवो गेहम्मि ताण संजाओ । अहवा विहियं पुन्नं, संपुन फलइ इह चेव ॥४३१॥ संजाय पच्चयाणि य, सुणंति निच्चं गिहीण वरधम्मं । बारस वयाणि सम्मं, सम्मत्तजुयाणि गिण्हंति ॥ ४३२ ॥ नाणीण चरित्तीण य, दाणं दाऊण सुद्धहिययाणि । दोन्नि वि ते मरिऊणं सोहम्मे सुरवरा जाया ॥४३३॥ सो हंसपालतियसो, चइऊण मयंकतं समुप्पन्न लीलावर तियसो पुण, एसा पउमावई जाया ॥४३४॥ भावविसुद्धं मुणिणो, मणुन्नपरमन्नदाणपारणयं ।
जं कारवियं तत्तो, जाया एयारिसी लच्छी ॥४३५॥ जं पुण विसद्धभावो, मणम्मि मणयं पि खंडिओ तइया । पावेण तेण पच्छा, अप्पडिक्कंतेण तुम्हाणं ॥ ४३६॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org