________________
३२
सत्तसय सिराजाले, जाले विव अणिमिसस्स पडियस्स । पुरिसस्स दुक्खगेहे देहे को नाम पडीबंधो ? ||४०१ ॥ पित्ताइदोसकोसे, तत्तो देहम्मि चयह पडिबंधं । निब्बंधेणं धम्मं, करेह जइ महह सिवसोक्खं ॥ ४०२ ॥ भणियं च
निवडंतदंतमुदयंतपलियमुट्ठेतवाहपब्भारं ।
अंग पि ताव निययं, वेरग्गकरं किमवरेहिं ? ||४०३ || कप्पद्दुमं तणेण व काणकवड्डेण कामधेनुं व । चिंतामणिमुवलेण व, किणिज्जदेहेण धम्म- धणं ? ॥४०४ ॥ विनवइ अह मयंको, भयवं ! जम्मंतरम्मि' निम्मवियं । किमसंपन्नं पुन्नं, सा वाया जं सिरी जाया ॥४०५॥ अह आह मुणी तुमए, दाणं दाऊण खंडिओ भावो । जम्मंतरम्मि निसुणसु, तो नियजम्मं कहिज्जत' ॥४०६॥ मयंकस्स पुव्वजम्मवण्णणं
दिसि दिसि रम्मारामो, - गिरि- सर - सरियाहिं निच्चमभिरामो । गामो पूरियकामो, इहत्थि धनउरवरनामो ॥ ४०७॥ खत्तियवंसुप्पन्नो, गंभीरिमगरिममहिमसंपन्नो । तत्थासि हंसपालो, दालिदुमस्स आवालो ॥४०८॥
अहवा ।
जे जे गरुया जे जे वियक्खणा जाण फुरइ माहप्पं । संसग्गं तेहि समं, दारिद्दं कुणइ सुयणो व्व ॥४०९॥ उक्तं च ।
-
परीक्ष्य सत्कुलं विद्यां शीलं शौर्य सुरूपताम् । विधिर्ददाति निपुणं, कन्यामिव दरिद्रताम् ॥ ४१० ॥
१. किं कियं सुकयदुकियं । अह भणइ सूरिराओ अह भणइ सूरिराओ निसुणस तो नियजम्मं कहियंतं ॥ पा० ॥
Jain Education International 2010_04
सिरिपउमप्पहसामिचरियं
For Private & Personal Use Only
www.jainelibrary.org