________________
हंसपालकहा
२७
निययकयाणगसंखा, लिहाविया तेण सत्थवाहेण । सव्वस्स साहसंको, दाणद्धं मुंचए तस्स ॥३३४॥ पुच्छइ य तुज्झ वहणे, अहियं नहि अत्थि किंचि मह कहसु । इण्डिं अहिए कहिए, निद्दोसो दोसवं पच्छा ॥३३५॥ सो आह नत्थि किंचि वि, अहियं कहियाउ मज्झ वहणेसु । तुह पायपुरो सच्चं, निच्चं चिय नाह ! कहियव्वं ॥३३६॥ उन्भडभिउडीभासुरभालो जंपेइ दट्ठअहरुट्ठो । अह रुट्ठो रे ! पिच्छह, पिच्छह एयस्स वहणाई ॥३३७॥ सुंकद्धे मुक्के वि हु, एस दुरप्पा न जंपए सच्चं । संपइ पयंडदंडं, करेमि एयस्स पावस्स ॥३३८।। नारायपाणिनायर-नर-परियरिओ तओ सयं चेव । वहणाणि तस्स गंतुं, पिच्छइ गुरुदप्पदुप्पिच्छो ॥३३९।। मंजिट्ठा ठाणाई, फाडावइ सह इमस्स हियएण । सह तस्स जीविएणं, तुलाए आरोवए सव्वं ॥३४०॥ देहम्मि तस्स अंकणमिव अंकं तोलियाण वत्थूणं । कारइ तओ नियच्छइ दुगुणं कहियाउ सव्वं पि ॥३४१ ।। मज्झ वि करणायारं, अरे दुरायार ! तं विलुपेसि । इय भणिय तेण पहओ, सो पाणहिया पहारेणं ॥३४२॥ गहिऊणं सव्वस्सं, तेणं बंधाविऊण तेणु व्व । नीओ निययावासं, नीइपहं पायडतेण ॥३४३॥ अइनिबिडनिगडजडिओ, लंबा कंबाइघायसंघायं । सो सहइ ससंकेणं, दिज्जंतं साहसंकेण ॥३४४॥ उसिणं सलिलं सिसिरं च भोयणं सो लहेइ संझाए । निद्दा सुहं न पावइ, लच्छिं पिव पुनपरिहीणो ॥३४५॥ अह सत्थवाहदुहभरभारियपरिवारनरसमहेहिं । विनत्तो नरनाहो, तमाह आहविय नियमंतिं ॥३४६।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org