________________
२६
सो भग्गखग्गदंडो, गिण्हंतो गरुयमुग्गरं तेणं । पघाणं पाडिय, बद्धो निबिडेहिं बंधेहिं ॥३२१ ॥ संठविय तं कुमारि, दारं बंधिन्तु तस्स विवरस्स । सो रायपायपासे, पभायसमयम्मि संपत्तो ॥३२२॥ तो आह महीनाहं, हिरन्नरेहं निएस नियकन्नं । नियनिय गहणनिमित्तं, पुरजणजाणवणिं कुणसु ॥ ३२३॥ इय तग्गिरं निसामिय, पसमिय परिहवदुहो महीनाहो । तेण समं संपत्तो, तक्करपायालभवणम्मि ॥३२४|| नायरजणाण राया, निय निय दव्वं दवावए सव्वं । गरुया परस्स विहवे, गुरुए वि हवंति निरविक्खा ॥ ३२५॥ रमणीसु पत्तरेहा, हिरनरेहा बला वि तस्सेव ।
सिरिपउमप्पहसामिचरियं
कन्ना दिन्ना रना, चयंति गुरुया न पडिवन्नं ॥३२६॥ सो नियमणम्मि मन्नइ, गुलियासंच्छन्नरमणिरुवस्स । कन्ना मज्झ वि दिज्जइ, अच्छरियं पिच्छ अच्छरियं ॥ ३२७॥ दोह वि नराण दुह वि रमणीण कयावि हवइ वीवाहो तं नत्थि जं न दीसइ, अच्छीहिं इमाहिं जुन्नाहिं ॥३२८॥ उम्मुक्कबंधणाओ, तो राया तक्कराओ तं अक्कं । पुणरवि रमणीरूवं, कारइ उल्लसियकारुण्णो ॥ ३२९॥ अवसोवणिपमुहाओ, गिण्हिय विज्जाउ तस्स पासाओ । रायावियारचउरो, जीवंतं मुंचए चोरं ॥३३०॥ इत्थंरम्मि सिंहलदीवे, विविहं समज्जिउं विहवं । दिव्ववसेण मयंको, संपत्तो सुंसुमारपुरे ॥३३१॥ वहणाणि नंगरित्ता, थालं भरिऊण विविहवत्थूणं । सो साहसंकपासे, पत्तो दाणस्स दाणत्थं ॥ ३३२॥ उवलक्खिऊण सहसा, जंपर अह साहसंककुमरो वि । हे सत्थवाह ! साहसु, किं किं तुह अत्थि वहणेसु ? ||३३३||
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org