________________
हंसपालकहा
२५
सो अवसोयणिदाण, करित्तु पविसई भवणमज्झम्मि । पिच्छइ विहडियतालं, दारं भंडारभवणस्स ॥३०७॥ . हरिसियचित्तो तत्तो, सज्जणजणमणरहस्स मिव पिसुणो । तब्भवणसारसारं, गहिडं निग्गच्छए हत्थं ॥३०८॥ लोहागरिसणमणिणो, लोहं पिव साहसंककुमरो सो । तस्सेव मग्गलग्गो, निग्गच्छइ खग्गवग्गकरो ॥३०९॥ ते दो वि धीरवीरा, कमसो नयरस्स बाहिरुद्देसं । गरुगिरिविवरं पत्ता जममुहविवरं व पच्चक्खं ॥३१०॥ सव्वं दव्वं चोरो मुत्तूणनिकामकामरायंधो । रायदुहियाए पासे, गंतूण इमं पयंपेइ ॥३११॥ अज्ज वि न मज्झ वयणं, करेसि करभोरु ! रुयसि किं निच्चं ? मयनयणि ! मयं जाणसु, मं धुवमवगणियं तुमए ॥३१२॥ मणिमयनवधवलहरं, इमं इमे कणयरयणमणिकोसा । एसो दासो अहयं, सव्वं तुह चेव आयत्तं ॥३१३।। अबलाए बलक्कारो, न कीरए तक्करो वि तेणाहं । पडुपयडचाडुवयणं, भणेमि रंभोरु ! पुणरुत्तं ॥३१४|| सा आह अहोवयणा, रे रे निल्लज्ज ! मुक्कमज्जाय ! रे! कुमारियमारिय मं परदारिय हवसु सुहिओ ॥३१५॥ जीवंती पुण नाहं, अहमाहम ! होमि वल्लहा तुज्झ । अज्जेवपावपडिहिसि, इमेण पावेण निभंतं ॥३१६॥ इय तग्गिराइरुट्ठो, नहयलनीलं करालकरवालं । आयड्ढिय मुद्धाए वहाय उद्धाइओ तेणो ॥३१७॥ अंजणमावज्जित्ता तं हक्कइ साहसंककुमरो वि । रे रे कुमारिमारय ! मरेसि पावेसि पावफलं ॥३१८॥ अनोत्र दिट्ठिमीलणतक्खणसंजायमच्छरच्छन्ना । अच्छरियकर धीरा, करंति दारुणरणं दो वि ॥३१९।। अह साहसंकनिब्भरखग्गपहारेण आहयं तस्स । खग्गं भग्गं तक्करचित्तेणं चेव सह सहसा ॥३२०॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org