________________
सिरिपउमप्पहसामिचरियं
तत्तो कयवीसंभा तह त्ति सव्वं पि सिंभली कुणइ । मुसिऊणं तग्गेहं, तत्तो निग्गच्छए धुत्तो ॥२९४।। जामिणिविरामसमए, सिंभलीधूया गिहस्स मज्झम्मि । निसुणेइ भुंकमाणिं खरस्सरेणं खरं घोरं ॥२९५॥ भीया मंदिरदारं, दाराविय पिच्छउं च खरिरूवं । विलवइ तिस्सा धूया हा ! हय विहिणा हया अहयं ॥२९६॥ अइविसम-कज्जकोडिपयडियमहिमाए तुज्झ बुद्धीए । हा जणणि ! जणणि । जायं, अवसाणं केरिसं इण्डिं ? ॥२९७॥ दिवसंतरम्मि रनो, अणण्णलायण्णपुत्रचंगंगा । कन्ना हिरव्ररेहा, अवहरिया तेण तेणेण ॥२९८॥ कन्नावहारपरिभवगुरुदुहपब्भारभारिओ दूरं ।। राया वियारगोयरपत्तो, पडहं दवावेइ ॥२९९।। जो को वि मज्झ कन्नं, चोरं मुणिऊण आणए धीरो । तस्सा हं तं कन्नं, देमि जहिच्छे तहा लच्छिं ॥३०॥ अह साहसंककुमरो, सहसा भमिरं छिवित्तुं तं पडहं । पत्तो रायसयासे, जंपइ चोरं गहिस्सामि ॥३०१ ।। आणेमि तुज्झ दुहियं, सुहियं नयरं करेमि नीसेसं । तह कवडपडुपडच्चरचारं वारेमि निब्भंतं ॥३०२।। इय विहियगुरुपइनो, रन्नो सयहत्थबीडयं लखें । पत्तो निययावासं, परिवार वारए एवं ॥३०३॥ अन्न न जग्गेयव्वं, जागरमाणेहिं नेय ससियव्वं । ताला न बंधियव्वा, उवेहणिज्जो धुवं चोरो ॥३०४।।
अदिस्सीकरणं जणमाहप्पापिच्छणिज्जरूवधरो । चिट्ठइ सयं सरंतो, परविज्जा छेयणिं विज्जं ॥३०५॥ इत्तो य तप्पइण्णं, सोऊणमणप्पदप्पदुप्पिच्छो । बहुतमतमाए पत्तो, पडच्चरो तस्स भवणम्मि ३०६॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org