________________
हसपालकहा
अवकित्तिनडीरंगभंग, निययस्स गरुयवंसस्स । परदारसंगरंग, अंगं पावस्स परिहरसु ॥२२९॥ खयरेसरो पयंपइ, अहयं तुह जलहिवसणहरणाओ । पाणेहि वि उवयारी, जाओ सयवत्तपत्तच्छि ! ॥२३०॥ ता तं पि मज्झ वयणं, मन्निय पाणेहिं कुणसु उवयारं । अवगन्नियस्स तुमए, मरणं सरणं धुवं मज्झ ॥२३१ ।। सा आह हे वियक्खण ! एरिसमसमंजसं पयंपंतो । को जाणइ उवयारी अवयारी वा तुमं मज्झ ? ॥२३२॥ उद्धरिय सायराओ, खिवसि अगाहम्मि भवसमुद्दम्मि । मह सीलं भंतो, अहह अहो ! तंसि उवयारी ? ॥२३३॥ सच्चं चिय उवयारिणमहयं मन्नेमि मज्झ जह पाणा । परिरक्खिया तहेव य जइ रक्खसि संपयं सीलं ॥२३४॥ अह मनसि रायंधो, कयग्घसिरसेहरं ममं तत्तो । तत्थेव जलहिमज्झे, खिविसु तुम होसु सकयत्थो ॥२३५।। वरमिह समुद्दपडणं, जलणपवेसो व सत्थघाओ वा । आजम्मनिक्कलंक, न सीलरयणं नियं भग्गं ॥२३६॥ इय तव्वयणसुहारसपसंतसंतावपावपब्भारो । सो आह जुत्तमुत्तं सुंदरि ! तुमए इमं सव्वं ॥२३७॥ दुग्गइगमपमुहाओ, दोससमूहाओ वारिओ तुमए । ता कहसु किंपि कज्जं समीहियं जेण साहेमि ॥२३८।। सा सव्वं नियवइयरमामूलं कहिय जंपए तत्तो । तह कुणसु सुद्धसीलं, निव्वाहं नेमि जह अहयं ॥२३९।। अंजणमदिस्सकरणं, परविज्जाछेयणिं तहा विज्जं । रूवपरवित्तिकारयगुलियं अप्पित्तु सो तिस्सा ॥२४०॥ आराम-सरिसरोवरसमूहरम्मम्मि सुंसुमारपुरे । तं मुत्तूणं खयरो, सयं नियं ठाणमणुपत्तो ॥२ ४१ ।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org