________________
१८
सिरिपउमप्पहसामिचरियं
सा कन्नदिनहत्था, जाव विहत्या न किं पि जंपेइ । बेडाहिदेवयाए, पयडाए पयपियं ताव ॥२१६।।। कयछउम ! पउम ! रे रे ! जामिं भणिऊण एरिसं पावं । जपंतस्स न फुटुं, तड त्ति जइ कह वि तुह हिययं ॥२१७॥ फुट्टिस्सामि अहं पुण, पावं सोउं पि अक्खमा एयं । जंपति तं पि पावा, पावं उचियं न जं सोउं ॥२१८॥ इय तव्वयणाणंतरमेरंडफलं व ताव संतत्तं । सह पउमवियप्पेणं, तड त्ति फुटुं तओ वहणं ॥२१९॥ संपत्तफलहखंडा, पयंडकल्लोलपिल्लिया बाला ।। परियडइ जलहिमज्झे, संसारिजिउ व्व संसारे ॥२२०॥ तीए वि देवयाए जलनिहिपडिया वि सा न उद्धरिया । तियसेहि वि पडियारो, न होइ धुवभाविकम्माणं ॥२२१॥ एगत्थ फलहखंडं, दट्टुं रोसारुणेण जलकरिणा । उल्लालियं समंता, सुदूरगयणंगणं पत्तं ॥२२२॥ सा फलहखंडलग्गा, रेहइ गयणगणम्मि उप्पइया । तेणेव सरीरेणं, नज्जइ सग्गम्मि संचलिया ॥२२३॥ निवडंत च्चिय विज्जाहरेण एगेण दिव्वजोगेण । सह तेण फलहएणं, गहिउं मुक्का विमाणम्मि ॥२२४।। सो आह खयरनाहो, अहयं करभोरु ! तारओ नाम । रम्मनयरस्स सामी, रहनेउरचक्कवालस्स ॥२२५।। मनसु ममं भयंत, पसीय पसयच्छि ! मावमन्नेसुं । खयरीणमंकपाली, लालियचरणा कुणसु रज्जं ॥२२६॥ तव्वयणसवणनिब्भरसंजायजर व्व वज्जरइ एसा । विज्जाहरकुलफंसण ! कुलं कलंकेसि किं निययं ? ॥२२७॥ जसतरुदहणकुकूलं कूलं वेयरणिनिरयसरियाए । बहुदुक्खरूक्खमूलं, पररमणी रमणमुझेसु ॥२२८॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org