________________
सिरिपउमप्पहसामिचरियं
इत्तो य तस्स मित्तो, दिव्ववसा तम्मि चेव दिवसम्मि । सागरदत्तो कारइ, पवहणसामग्गियं सव्वं ॥१३८॥ नाउं वइयरमेयं, मयंककुमारो वि निययजणएहिं । आयरपुव्वं भणिओ, पूरावइ विविहवहणाणि ॥१३९।। गंतूण वासभवणं, तक्खणजलभारभरियगलतारो । गलिरच्छिजुओ, पयडियछउमो पउमावई भणइ ॥१४०॥ पाणेसरि ! सरिनाहं, अहं तरिस्सामि ताय-पायाणं । आएसेण तए इह ठायव्वं विरहरहियाए ॥१४१ ॥ सुविणे वि मा विचिंतसु, जह मह नाहो रमिस्सए रमणिं । अवरं पि मज्झ चित्तं, आजम्मं तुज्झ आयत्तं ॥१४२॥ मह देहो सुनो च्चिय, वच्चउ दीवंतराणि विविहाणि । जीयं पुण तत्थेव य जत्थ तुमं वससि ससिवयणि ! ॥१४३।। सच्चं विय तव्वयणं, मन्नती विरहदुक्खसंतत्ता । सा आह नाह ! अहयं, सह तुमए आगमिस्सामि ॥१४४।। जीयं वा मरणं वा, धणक्खओ वा दुरंतवसणं वा । भवउ व जं वा तं वा सह तुमए आगमिस्सामि ॥१४५|| आगच्छसु त्ति भणियं हच्छं, सामग्गियं समग्गं पि । काऊणं सो चलिओ पउमावइमित्तसंजुत्तो ॥१४६।। जत्तामुहुत्तसमए, मयंककुमरस्स मंगलनिमित्तं । भाले चंदणतिलयं, सयमेव सयंपभा कुणइ ॥१४७॥ पत्तो य नीरतीरे, महल्लकल्लोलमिलियगयणयलं । पिच्छइ अदिट्ठपारं, महाअगाहं नईनाहं ॥१४८॥ सो सत्थवाहजत्तासमए जलवाहगहिरसंरावो । सरिनाहो मंगल्लयतूरारावं व निम्मवइ ॥१४९।। रंगततरंगावलिभुयाहिं परिरंभइ व्व संलावं । कुणइ व्व हंस-सारस-रहंग-सारंग-रसिएहिं ॥१५०॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org