________________
हंसपालकहा
तुमए पुण एमेव य, सेवयजणजीवियं व एस पणो । लुद्धेण य मुद्धेण य, निरत्थयं हंत ! हारविओ ॥१२६॥ इय नेहस्स असरिसं अस्सुयपुव्वं असंभविज्जं च । सोउं तिस्सा वयणं, मणम्मि अइदूमिओ कुमरो ॥१२७॥ पइदियहं तव्वयणं, चिंतंतो गमइ केच्चिरं कालं । गरुया सकज्जसिद्धिं, कुणंति मोणं समल्लीणा ॥१२८॥ कित्तियमित्ते काले, वक्कंते तीइ तं नियं भणियं । पम्हुह्र सयलं पि हु, कत्तो बालाण संभरणं ? ॥१२९॥ अहवा उच्चावचाणि अइनिठ्ठाणि मसिणाणि निययभणियाणि । गहिला य नेहला वि य, कित्तिय मित्ताणि सुमरंतु ? ॥१३०॥ अहिगयकलाकलावाणि ताणि कलिऊण निययजणयाए । अप्पेइ उवज्झाओ, तेहिं वि संपूइओ एसो ॥१३१॥ तव्वयणं सुमरित्ता, मयंककुमरेण निययजणएहिं । मग्गाविऊण एसा, विहिणा वीवाहिया तत्तो ॥१३२॥ आबालकालबंधुरपडिबंधाबद्धनिद्धमणवित्ती । तीए धणाइ धणियं, सच्छंदं विलसए एसो ॥१३३॥ समयंतरम्मि पच्छिमजामे सो जामिणीए जग्गंतो । चिंतइ इमीए अहयं, पावाए दूमिओ तइया ॥१३४।। परिहवदवग्गिदद्धस्स, जस्स दियहा गर्मिति एमेव । तस्स रसायलमूले, वच्चंतु गुणा तहा जायं ॥१३५॥ एगत्तो विरहदुहं, दूसहपरिहवदुहं च अव्रत्तो । हा ! दुहसंकडवडिओ मयंककुमरो कहं जियउ ? ॥१३६॥ अहवा तरुणो तरुणो मूले, लब्भइ इत्थी इमीए को विरहो ? आजम्मसल्लतुल्लं, परिहवदुक्खं तु गरुयाणं ॥१३७॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org