________________
१०
मत्ताहिएण जणनयणहारिणा निरुवमाणरुवेण । अभिभूओ कुसुमसरो, तेण धुवं कुसुमसारेण ॥११३॥ तस्स य सयंपभाए, पियाए नवनलिणगब्भसमगोरो । भुवणजणच्छिमयंको, मयंकनामो सुओ जाओ ॥११४॥ सो अट्ठमम्मि वरिसे, नाणनिहाणस्स अइपसिद्धस्स । अज्झावयस्स पिउणा, उवणीओ गुरुविभूईए ॥११५॥ इत्तो य तत्थ नयरे, धणेहिं धणयं पि अभिभवंतस्स । अत्थि धणंजयधणिणो, धूया पउमावई नाम ॥ ११६॥ समवयरूवाइगुणा, मयंककुमरेण सा नियपिउहिं । तस्सेव कलागुरुणो, समप्पिया तम्मि चेव दिणे ॥११७॥ बालाण वि मुद्धाण वि, समवयरूवाण इब्भजायाण । वड्ढइ कमसो तेसिं कलाकलावेण सह नेहो ॥ ११८ ॥ अवरुप्परपरिवाडिं दिंति पयंपंति तह सवीसंभं । खज्जं पिज्जं भोज्जं, कुणंति मिलियाणि अन्रोनं ॥ ११९ ॥ समयंतरिम्मि नियगिहपत्ताए तीए पेसिओ पिउणा । तत्थासीइकवड्डयमाणपणो खज्जकज्जम्मि ॥१२०॥ तिस्सा वीसंभेणं, मयंककुमरेण तं गहेऊण । विवणिपहे गंतूणं, विसाहियं तेण वरखज्जं ॥१२१॥ एगागिणा वि तस्स य, अब्भवहारो कओ कुमारेण । सव्वत्थ वि वीसंभो, जं तं निद्धाण निद्धत्तं ॥१२२॥ पत्ताइ पुणो तीए, कहियमसेस पि तेण कुमेरण । सा आह कुमर ! तुमए, न कयं कज्जं इमं भव्वं ॥ १२३ ॥ जे उज्जमंति जह तह, सम्ममविन्राय कज्जपज्जंता ।
सिरिपउमप्पहसामिचरियं
सहियय हियए पहासं कुणंति ते नूणमाजम्मं ॥ १२४ ॥ एएहिं पणकवड्डेहिं, नूनमप्पस्स मणिमयाभरणं । अकरिंसु तहय वत्थे, जइ होज्जा मज्झ हत्थम्मि ॥ १२५ ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org