________________
हसपालकहा
दाणाउ वरं सीलं, सीलाउ तवो तवाउ तह भावो । पवरो तत्तो इमिणा, कमेण एयाणि भणियाणि ॥१०१।। विसयपसत्तमणाणं, चंचलचित्ताण चत्तसत्ताणं । अट्टज्झाणपराणं, गिहीण दाणं परं धम्मे ॥१०२।। गरुयगिरि-सिहर-विलसिर-हारिविहारग्ग-धयचलं कमलं । कलिऊण पत्तदाणं, दायव्वं सिवसुहत्थीहिं ॥१०३।। खीरसमुद्दमुविंद, विमुद्दमरविंदमहह ! नरविंदं । कमसो कमलाणज्जा, परिवज्जंती न लज्जेइ ॥१०४॥ सिव-सोक्खघाइणो, दुक्खदाइणो वेरकारिणो तह य । एए वि हु जइ अत्था, हुंति अणत्था कहं अन्ने ॥१०५॥ तुच्छाए विहियमुच्छाए, वसणवलाए पवणचवलाए । इक्कं चिय कमलाए, सुपत्तदाणं फलं मुणसु ॥१०६॥ संसार-जलहि-जाणं, दाणं वियरंति जे सुपत्ताणं । नर-सुर-सिव-सुह-निवहं, लहति ते हंसपालु व्व ॥१०७॥ दाणधम्मे हंसपालकहा पुरिसुत्तमकमलवणा, कोडिपडायालिविलसिरतरंगा । गंगासरिया सरिसा, नयरी वाणारसी नामा ॥१०८॥ जत्थ य आयास-सच्छ-फालिह-मंदिर-सिहरंतराल-मारूढा । पिच्छयजणेहिं नहयलठियाउ विलयाउ नज्जति ॥१०९॥ दित्तारिवारवारणपंचाणणसरीसभीमवावारो । जियमयरद्धयरूवो, राया मयरद्धओ तत्थ ॥११०॥ कयमुच्छा अइतुच्छा, चवला एस त्ति दोसहरणत्थं । जस्स करवालधारावयं चिरं चरइ जयलच्छी ॥१११।। बहुकोडिरयणनाहो, संहारियदुहियसयलजणदाहो । तत्थत्थि सत्थवाहो, नामेणं कुसुमसारे। त्ति ॥११२॥
___ Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org