________________
३५८
सिरिपउमप्पहसामिचरियं
सट्ठाणसमासीणो, अमंदमंदक्खपूरिउं कुमरो । वयइ कया पिच्छिस्सं, हा मुणिमहपन्नियायदं ॥१७४८।। हा ते वि अमयसारणि, सहोयरा सरसवयणकल्लोला । हा सा वि अलसविवलियलोयणलीला गया दूरं ॥१७४९॥ इय विविहं विलवंतो,कुमरो कीरेण जुत्तजुत्तीहिं । विहिओ कमसो विगलिय-निब्भर-गुरु-सोय-संभारो ॥१७५०॥ तं चिय मुणिंदचंद, चित्तनिहित्तं च दोवि सुमरंता । पणरवि तरयारूढा, निच्चपयाणेहिं वच्चंति ॥१७५१ ।। नग-नगर-सरि-सरोवर-सरहस्समइवाहिऊण ते कमसो । पुलयंति पुलइयंगा,पुरओ आराममभिरामं ॥१७५२ ।। आरामे पविसंता, झ त्ति नियच्छंति सिहर-दंतरियं । चलिरपडायालडहं, मणि-भवणं उसहनाहस्स ॥१७५३ ।। सो तिलय-सालिमूले, तुरयं संजमिय कुसुमकलियकरे । सह कीरेण पविट्ठो, कुमरो गब्भहर-मज्झम्मि ।।१७५४॥ अंचिय जिणिंदचंद, बंधर-रोमंच-दंतरसरीरो । देवाहिदेवमेयं, एसो संथणिउमारद्धो ॥१७५५॥ तथाहि - सम्प्राप्यं मोक्षसौख्यं, यतिभिरसिलतावासतुल्यैस्तपोभिमत्वैवं विश्ववेत्ता, नमि-विनमिभुजादण्डनिस्त्रिंशयष्टौ ॥१७५६॥ शङ्के सङ्क्रान्तमूर्तिश्चरति गुरुतपो यः स्वयं मोक्षहेतुम् । प्रत्यूहव्यूहनाशं दिशतु भगवानादिमस्तीर्थनाथः ॥१७५७|| भूयो योजनभीमदुर्गमतमं निर्गम्य यः प्रान्तरं, प्रत्यक्षी कुरुते जगत्त्रयपतिं विश्वप्रियं भावकः ॥१७५८।। श्रीमन्नाभिनरेन्द्रगोत्रतिलकं देवं ध्रवं वीक्षितो । मोक्षस्तेन त व्यतीत्परभसासंसारकक्षान्तरम् ॥१७५९।। इय थोऊण जिणेसरमसरिस-मणि-रयण-मत्तवारणए । सनिसनो सो तावस-विरह-विसनो विचिंतेइ।।१७६०॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org