________________
अनंतकित्तिकुमर कहा
तेण पडायारोवा नियजम्मस्सेव तस्स कारविओ । गुरूहि ताव दुज्जणनेहो विव विहडियं भवणं ॥१४७९॥ पुणरविना रम्मं भवणं निम्मावियं विसेसेण । पारद्धं नियकज्जं गरुया न मुयंति विग्घे वि ॥१४८० ॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः । प्रारभ्य विघ्नविहता विरमन्ति मध्याः ॥ १४८१ ॥ विप्रैः पुनः पुनरपि प्रतिहन्यमानाः । प्रारब्धमुत्तमजना न परित्यजन्ति ॥१४८२ ॥ जाव पइट्ठा तेणं कारविया ताव भवणमेयं पि । फुट्ट झति इत्थी - चित्त - निहित्तं रहस्सं च ॥ १४८३ ।। तत्तो विलक्खचित्तो राया चिंतेइ नूणमह अत्थि । को वि भवंतरवेरी देवो जो भंजए भवणं ॥ १४८४ ॥ निमित्तयमाहविउं राया पुच्छे कहसु तं किंपि । मह जिणभवणं जेणं सासयकालं इमं होही ॥१४८५ ॥ परिभाविय निय चित्ते सो साहइ देव ! तुज्झ रज्जस्स । समहिट्ठा य देवी रज्जसिरी नाम इह अत्थि ॥१४८६ ॥ आराहिया तए पहु ! सव्वं तुह चिंतियं धुवं करिही । तह पुव्वपत्थिवाण वि विहुरे सा चेव जं सरणं ॥ १४८७॥ झाणेण य मोणेण य तवो विसेसेण राइणा तत्तो ।
सा देवी उवयरिया पच्चक्खा तत्थ संजाया ॥१४८८ ॥ जा पच्चक्खा देवी सा उण अहमेव कुमर नायव्वा । तत्तो मए नरिंदो आइट्ठो वरसु मणइट्ठे ॥१४८९ ॥ रत्ना वित्तमिणं सामिणि ! निम्मावियं मए रम्मं । फुट्ट तडत्ति भवणं दोसेणं कस्स मह कहसु ॥१४९०॥ ततो मए पयंपियमहमवि नरनाह ! एत्थ संसइया ।
Jain Education International 2010_04
For Private & Personal Use Only
३३७
www.jainelibrary.org