________________
अनंतकित्तिकुमारकहा
३२३
अहवा - किमिंदजालं इंदविमाणम्मि अहव जाओ हं । सुमिणं च अहव अन्नो मह चित्ते चित्त-सम्मोहो ॥१३०३।। कहमित्तो नीहरणं किंवा मह पाणधारणं होही ? । अहवा सव्वं भव्वं जं दिट्ठो अजियजिणनाहो ॥१३०४॥ इच्चाइ चिंतयंते एगा तंबूलवाहणी तरुणी । तत्थेव समागंतं कुमरं विनवइ सप्पणयं ॥१३०५॥ जा कमरलच्छि-लच्छिं विडंबयंती सविब्भमा कन्ना । दिट्ठा नियभवणगया सा तुममाहवइ सयमेव ॥१३०६।। निद्दिस्समाणमग्गो तीए कमरो वि तत्थ गच्छंतो । पिच्छइ विसालसालं भवणं भवणवइभवणं व ॥१३०७॥ सत्ततल-भूमिबद्धं अणेयचउसालयाइपरिकलियं । मणिरयण-किरणमाला संहरिया सेसतिमिरभरं ॥१३०८।। चिंतइ कुमरो एयं चंदविमाणं पराए मुत्तीए । किं राहुभउभंतनिलुक्कमिह सलिल-दुग्गम्मि ॥१३०९॥ अहवा रम्मं भवणं एवं पायालभवणसंदोहं । मन्ने जिणित्त तत्तो चलियं सरभवणविजया य ॥१३१०॥ कमरो कमेण पत्तं पासाए तम्मि सा वि कमलच्छी । पिच्छइ तिलोयरमणी मण-नयण-महसवायंतं ॥१३११॥ कणियार-कणय-चंपयवनं सव्वंग-सुंदरायारं । नियरूव-जिय-जयंत निब्भर-नव-जव्वणारंभं ॥१३१२।। समिणे वि जे वियारा उवलद्धा नेव तीए मुद्धाए । तइंसणेण पयडा सहावसिद्ध व्व ते जाया ॥१३१३।। चिंतए चित्ते एसा कत्थ वि तित्थम्मि तिव्वतव-चरणं । तविऊण मणंगेणं मन्ने अंग इमं पत्तं ।।१३१४॥ सहसा सा अब्भट्ठिय नियपाणिसरोरुहेण कमरस्स ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org