________________
अनंतकित्तिकुमारकहा
सा तं पि हुं मुत्तूणं, संकिय-हियया झड त्ति वहणाणि । पूरावित्ता दीवंतरम्मि, गच्छिस्सए पावा ॥१२२६।। आजम्मं वेसत्तं, तत्थ वि सच्छंद-कारिणी काउं । निरयं गमिही पावा, नहि विप्फला पावपडिवत्ती ॥१२२७॥ सो वि ह सकंठनामो, झ त्ति विरत्तो गहिस्सए दिक्खं । ते दुन्नि वि सुरसुक्खं, कमेण मुक्खं पि गमिहति ॥१२२८।। तो नरवर ! को मोहो, चंचल-चित्ताए तीए असईए । मंच विसायपिसायं, कणस हियं किं पि अप्पस्स ॥१२२९॥ लीहालयसंघायं, निएइ धत्तुरिओ जहा कणयं । तह इत्थिं विसमइयं, अमयमयं नियइ मूढप्पा ॥१२३०।। पिच्छइ मरुत्थलीसु, जह रवि-किरणे झलझलायंतो । सलिलं व तहित्थीसं, दोसा दीसंति गणरूवा ।।१२३१ ।। इय गुरुगिराए राया, विरत्त-चित्तो समप्पिउं पुत्ते । रज्जभरं पडिवज्जइ, सामन्त्रमणन-सामनं ॥१२३२।। संसार-वत्थु-वित्थर-मसाररूवं निरूवियं तेण । तह जह सत्तमदियहे, उप्पन्नं केवलं नाणं ॥१२३३॥ सो हं जयंतसेणो, कमार ! वसहातलम्मि विहरतो । इह पत्तो इय कहियं, वेरग्गनिबंधणं निययं ॥१२३ ४।। ता कमर-गहिय तत्तो, तमं पि परिहरस सयलइत्थीओ। तं किं हवेइ नाणं, किरियाकालम्मि जं विहलं ॥१२३५॥ कुमरो जंपइ भयवं, नाहं तुम्हारिसाण धूलिं पि । अणहरिउं पि समत्थो, नियममिणं किंत गिहिस्सं ॥१२३६।। देवी तहेव वेसा, परनारी तहय वज्जिया सव्वा । जावज्जीवं एसो, मह नियमो होउ तुह पुरओ ॥१२३७॥ इत्तरगहिया गमणं, अपरिग्गहियासेवणं चेव । परवीवाहो तिव्वो राओ य अणंगकीला य ॥१२३८।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org