________________
३०४
सिरिपउमप्पहसामिचरियं
राया तस्सावासे, गंतुं सयमेव कन्नयं जायं । अवलोइय वरलक्खणलक्खियमइरूव-संपनं ॥१०५८॥ सो राया पडितट्ठो वीवाहइ तत्थ तद्दिणप्पनं । कन्नं विणा वि लग्गं मणंसिणो नेव सविलंबा ॥१०५९।। आणावइ धवलहरे नियम्मि भूमीहरम्मि पक्खिवइ । वीसंभपरं धाई एगं आइसइ पयत्तेण ॥१०६०॥ निव-संदिट्ठा धाई सया वि मोणम्मि संठिया तत्थ । वद्धारइ तं कन्नं अनजणाणं अदिस्संति ॥१०६१ ।। सा सयण-पाण-भोयण-तंबोलप्पमुहदेहवावारं । मत्त अन्न कज्ज वुत्त पि न याणए बाला ॥१०६२॥ पउमसरमज्झयारे कन्ना नव कमइणि व्व तत्थेव । परिवड्ढंती पत्ता सा कमसो रायकरविसयं ॥१०६३।। नवज्जवणाए नवविन्भमाए नवपिम्मरायरत्ताए । सह तीइ रमइ निच्चं राया पायालकनाए ।।१०६४।। सा दुद्धमुद्धडमुही मुद्धा सयलम्मि लोयववहारे । अहिणवरायरायं मत्तं न वि जाणइ अन्नं ॥१०६५॥ आजम्मसद्धसीला कन्ना विद्धंसगं व तिमिरारि । सकलंकं व ससंकं सुमिणे वि न पिच्छिए बाला ॥१०६६॥ परिहरिय रज्जकज्जो पायं पायालभवणमज्झत्थो । विविहं विलसइ तीए सो राया नायकमरु व्व ॥१०६७॥ समयंतरम्मि देसंतराओ, नयरम्मि तम्मि सत्थाहो । पत्तो अणंगदेवो, नियरूव-विणिज्जियाणंगो ॥१०६८॥ विविहोवायणहत्थो, सत्थाहो राय-पाय-नमणत्थं ।
अत्थाण-मंडवतले, आगच्छइ वर-विभूईए ॥१०६९।। रब्रो पणामपुव्वं, उवणीओ तेहि विविहवत्थुर्हि । आमलयमाण-नित्तल-निम्मल-मुत्तमओ हारो ॥१०७०॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org