________________
अनंतकित्तिकुमार कहा
सो वाणमंत वि हु, कुमरं पइ जंपए महाभाय ! । एएण जोइणाहं, वंछिय-फल- सिद्धि-कामेण ॥१०२० ॥ विहिपुव्वं छम्मासे, विविहेहिं मंत- - जाव- होमेहिं । आराहिओ निरंतरमिह-लोय - रयाण किमसज्झं ? ॥१०२१॥ इत्तो य पुव्वदिय, कन्ना - रयणस्स पुहइमज्झम्मि । अवलोयणाइ गच्छइ, जोई मंतोवहारत्थं ॥ १०२२ ॥ पच्छा मए विचिंतियमेसो आजम्म- किंकरी - भावं । मह आणिस्सइ नूनं, सकज्ज - सिद्धी महापावो ||१०२३ ॥ ता किं करेमि अयं निजंतिओ निययविहियमंतेहिं । देवा वि हुंति वसगा नियजीहा मित्तदोसेण ॥१०२४॥ अहवा अहमवि दक्खं, कमवि हु आणेमि एत्थ साहसियं । पुरिसं सो वि महप्पा पत्तो नियबुद्धि - माहप्पा ||१०२५॥ रक्खस्स तं कनं मरणाओ ममं च दासभावाउ ।
गरुयाण जत्थ तत्थ वि पुरस्सरो हंत उवयारो ||१०२६ ॥ (जुयलं ) तो 'तुह पुरीए गंतुं वारणरूवं करितु हरिओसि ।
तो य परं तुझ वि पच्चक्खो सयलवत्त्तो ॥ १०२७।। जोईसरो वि गंतुं कुंतलदेसम्मि भीमरायस्स । दुहियं सुसीमनामं हरेइ एयं ससत्तीए ||१०२८|| संतेउरपरिवारो अणंतसेणो कुमार ! तुह जणओ । तुह हरणदुही चिट्ठइ तुमयं मुंचेमि तो तत्थ ॥१०२९॥ कुमरो जंपइ सुरवर ! रत्ना पडियं इमं दुहं सहियं । अहयं तु पसंगेणं निएमि सचराचरं धरणिं ॥ १३० ॥ तो मंच इमं कन्नं कुंतल सम्मि भीमरायस्स । मं पुण तक्खसीलाए पुरीए मुंचेसु उज्जाणे ॥१०३१॥ दट्ठूण कुमरचरियं सरायहियया सुसीमकना वि । सच्चिय मज्झ वरो इय हियए निच्छ्यं कुणइ ॥१०३२॥
Jain Education International 2010_04
For Private & Personal Use Only
३०१
www.jainelibrary.org