________________
२९४
सिरिपउमप्पहसामिचरियं
साहिति जहा वित्तं अमच्चपमहाण तो विसेसेणं । कमरागमणनिरासो राया सोयाउरो जाओ ॥९२९॥ सोओ वि सावया सो गसेइ भुवणंपि तम्मि हरियम्मि । गरुयाण वसणकाले पसरति खला किमच्छरियं ॥९३०॥ तं नयरं सव्वत्थ वि घरपुरसुव्वंतकंदणारावं । कलिऊण सिद्धपत्तो पत्तो गयणेण बहुविज्जो ॥९३१ ।। रायं रायंतेउरममच्चपमुहं च सयलपरिवार । विलवंतं. दह्णं पडिहारं पुच्छए एसो ॥९३२।। कहिऊण तेण सव्वं सो नीओ नरवरस्स पासम्मि । उल्लवइ सिद्धपुत्तो किं विलवसि राय ! दुक्खत्तो? ॥९३३॥ जह नयण-पम्ह-संपड-विओग-संजोग-संभवो सययं । तह संजोग-विओगा जाणंति नराणमणवरयं ॥९३४॥ राय-विसाय-पिसायं नियमण-धवलहरमज्झयारम्मि। मा पविसावस कायर-धुरंधरो ता हवेऊण ॥९३५॥ तव्वयण-सजल-जलहर-धारा-सारो वंसत-दुह-दावो । उचिय पडिवत्ति-पव्वं सायरमेयं भणइ राया ॥९३६।। हे साहम्मिय ! तुमए, सुठुकयं जं दुहाउ उद्धरिओ । अवराण वि उवयारो, कज्जो किं पुण सधम्माणं ? ॥९३७|| किं तु इमं जह तुमए, विहियं तह कहसु निययनाणेण । जाणिय कमारसद्धिं, कया वि किं मज्झ सो मिलिही ?॥९३८।। सो विज्जासत्तीए, साहइ मुणिऊण कुमरवृत्तत्तं । तुह पुत्तो महिवलये, नियचरियसयाणि पयडित्ता ।।९३९।। सुरविहिय-पाडिहेरो अणेयविज्जाहरेहि परियरिओ । इह एहि निब्भंत, बारसवरिसाण पज्जते ।।९४० ।। तह हरिओ तियसेणं, करिंदरूवेण निययकज्जम्मि । इत्तियमित्तं नरवर ! जाणेमि अओ परं ननं ॥९४१ ।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org