________________
२९२
सिरिपउमप्पहसामिचरियं
अंकुसमंकुसमप्पह, एवं भणिरम्मि तम्मि कुमरम्मि । वणहत्थी वणसंमूह, मह चलिओ वाउवेगेण ॥९०३॥ तं गच्छंतं दऔं, रायप्पमुहाण सयललोयाण । उच्छलिओ समकालं, बहलो कोलाहलो एसो ॥९०४॥ हं हो वीरा ! करिदं, वरकमरहरं अग्गओ पिट्ठओ वा । होउं रुंभेय आरासयकलियकरा मम्मदेसं हणेह ॥९०५॥ एसो गच्छेइ एसो हरिय निवसुयं सिंधुरो दूरदूरं । घित्तं पीयूसकंभं, पि व विहगवई सव्वलोयाण सक्खं ॥९०६॥ सामंततंतवाला रे रे गच्छेह पिट्ठओ करिणो । दूरं सिंधरगमणे पयमवि दलहं धवं होही ॥९०७॥ इय भणिरो नरनाहो चलिओ सयलेण निययसिनेण । अनो वि नयरलोओ अणुरत्तो चलइ कुमरम्मि ॥९०८॥ मण-नयण-बाण-किरणानिल-गरुडजवं पि सो जयंत व्व । कमसो दरसियवेगो नयणाणमगोयरे पत्तो ॥९०९॥ राया वि अइगयस्स वि गयस्सपयमित्तमग्गमणुलग्गो । गच्छइ तुच्छकई विव कइंदपयमित्तमग्गेण ॥९१०॥ पयमित्तमग्गलग्गा दूरे गच्छंति जाव निवपमहा । ताव सहस त्ति मग्गे समेवि तं पि ह पयं नठं ॥९११॥ जंपति मंतिपमुहा धुवमित्तो सो करी समुप्पइओ । आयासेण हयासो विगयासो सो सया गमणे ॥९१२॥ सो राया धरणिए मुच्छा मिलियच्छिसंपडो पडिओ। पडियाणमहवसरणं एसा सव्वं सहा चेव ॥९१३।। सरसो चंदणपंको सिसिरसमीरो य तस्स सचिवेहिं । विहिओ विच्छेयंतो अतुच्छमच्छं पि सच्छंदं ॥९१४॥ आवनो चेयनं राया विलवेइ तारतारं सो। हा वच्छ ! लच्छिनंदण ! सच्छह तं कत्थ पिच्छिस्सं ?।।९१५॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org