________________
२९०
सिरिपउमप्पहसामिचरिय
निच्चं जत्तं गुणेसुं कुणह किमवरं केसपासे निबद्धं । फुल्ली मल्लीइ मल्लं परिहरइ जणो जेण गंधेण मक्कं ॥८७८॥ गुंजा मुत्ताहलाणं मिहर-ससि-मणी वालुया सक्कराणं । कत्थूरी कद्दमाणं च इय नियगणं हंत ! को वा विसेसो ॥८७९॥ लोउत्तरचरियगणं कमरं तं चेव विविहगोट्ठीस । वीसंभकहासं चिय सव्वो वि जणो पसंसेइ ॥८८०॥ अत्थाणं-सहासीणं रायं समयंतरम्मि सप्पणयं । उज्जाणपालगनरा ससंभमं विनवंति इमं ।।८८१॥ भट्टा उद्दीयमाणं कहमवि उवरि पिक्खिउं पक्खिजायं । सुंडादंडं पयंडं जमभुयसरिसं उड्ढओ भामयंतो । अज्जं उज्जाणदेसे दिसि दिसि मिलिया लोलरोलंबरोलो । संपत्तो को वि हत्थी मयपसरझरो जंगमो विंझसेलो ।।८८२॥ सुणिऊण इमं राया सकोउहल्लो ससिन्नपरिवारो । नियकमरविंदवरिओ संपत्तो तत्थ उज्जाणे ॥८८३।। पिच्छइ दंतवलाहयपति विगलंतमयजलासारं । गंभीरं गज्जतं तं भूमिगयं च जलवाहं ।।८८४॥ तस्सेव गंधसिंधुरगंधेणं अवहत्थिणो रनो । पढमं चेव पलाणा पयंडपवणेण मेह व्व ॥८८५।। उइंडसुंडदंडं दीहं धरिऊण सो वि वणहत्थी । पसरइ जणाणमुवरि दंडकरो कुवियकालो व्व ॥८८६।। तं पसरतं जाणिय अमच्चभणिओ पलाइओ राया । आरूढो पायारे कया विं अवसरमवि रम्मं ॥८८७।। सिच्छाए संहरंतो भंजतो सो परम्मि संपत्तो । न य केण वि पडिसिद्धो जयम्मि हयविहिविलास व्व ॥८८८। पसरते तम्मि गए आराहत्था तहेव पडियारा । लक्का कहिं चि रयणी तिमिरभरे कायचंन्द्रं व ॥८८९॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org