________________
अनंतकित्तिकुमारकहा
२८५
सल्लं कामा विसं कामा कामा आसी-विसोवमा । कामे य पत्थेमाणा अकामा जंति दुग्गई ॥८१३॥(उत्त.अ.९।गा.५३।) परदारपसंगो पण निरयगईए विसेसओ हेऊ । तत्तो वज्जयव्वो अप्पहियं जाणमाणेहिं ॥८१४॥ जे परदारपसत्ता तव्विरहयासणेण डझंति । नरयम्मि अग्गजाणं मन्ने पत्तं परा तेसिं ॥८१५।। न वि उवसंतो जेसिं विरह-हुयासो तुसार-किरियाहिं । तं तेसिं अवहरिही नरए वज्जानलो जलिओ ।।८१६॥ परदारपरिरंभ आरंभइ जो विवेय-परिचत्तो । सच्चं सच्चं कारइ सो तंबय-तत्त-पुत्तलियं ॥८१७॥ अंधा तह जच्चंधा कोवंधा विहव-लोह-कामंधा । एएण कमेण सव्वे वि सेस अंधा मणेयव्वा ।।८१८।। परदार-हरणं पावं, विसय-तिसाए करेइ जो मूढो । नरएसु तत्त-तंबय-तउ-पाणं सो धुवं करिही ॥८१९॥ पढमं हियया कंपो, पर-परिस-भयं पचंड-दंड-भयं । कामिणि तह वि तत्थ वि, रई अहो मोह-माहप्पं ॥८२०॥ वनति केस-पासं वरिह-कलावं व तरुण-रमणीणं । न मणति निरय-सम्मह-माकरिसण-काल-पासं च ।।८२१॥ भंगर-भमहं वनंति, काम-कोदंड-दंड-सारिच्छं । निरय-दवारुग्घाडण-कंचियमेयं न याणंति ॥८२२॥ खीरोय-जलहि-लहरीसरिसं पिच्छंति चक्खु-विक्खेवं । विसय-मय-गरल-लहरीमालाउ इमा न वेयति ।।८२३॥ नासावंसं पिच्छंति, नयण-नव-नलिण-नाल-सारिच्छं । न मुणंति सिंभ-निग्गम-पनाल-नालं इमं मूढा ॥८२४।। हिययत्थ-राय-सागर-तरंग-सरिसं भणंति अहरदलं । न मणंति कामिणीणं गहणत्थं आमिसं एयं ॥८२५॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org