________________
वज्जबाहुकुमारकथा
२७७
नियजम्मंतर-दइयं, समरिय खज्जत्तणं च अप्परस्स । सा पिच्छिय सविसाया, एवं परिभाविउं लग्गा ॥७११॥ रे निक्कारणवेरिय ! हयविहि ! किं तुज्झ कहसु अवरद्धं ?। पिय-विरह-करूवत्तण-पमह-दुहं मज्झ जं देसि ||७१२।। दोसा न चेव तिस्सा, वंतरदेवीए अहव अस्स । मज्झ भवंतर-दुक्कय-दोसो एसो धुवं किंतु ।।७१३॥ जं चित्ते चिंतेउ, जं न वि जीहाए भासिउं सक्का । इह हवइ तं पि दक्खं, ही विरसो एस संसारो ॥७१४।। इच्चाइ चिंतयंतिं नियधूवं संठवित्तु गहिऊण । मुणिवयणि गहियधम्मो, सिट्ठी सट्ठाणमणुपत्तो ।।७१५।। सो कणय-कमल-कुंडल-पउमेहिमलंकरित्तु जिणपडिमं । नारायवयं दारे, पाउयजुयलं ठवइ बाहिं ॥७१६।। तत्तो कमार ! संपइ, संभवजिणपूयणाउ मनेमि । सो चेव वज्जबाह कमरो तं होसि निब्भंतं ॥७१७॥ अहयं च तस्स सिट्ठिस्स नंदणो मीणकेयणो नाम । तत्तो कुमार ! तिस्सा, कनाए हरेसु खुज्जत्तं ।।७१८॥ निव्वाण-देह-जोव्वण-विहव-समूहाए विविह-वत्थूणं । अच्चंतमसाराणं, सारं जाणेस उवयारं ॥७१९॥ संजाय-जाइसरेण, तेण कमरेण तस्स उवरोह । तिस्सा निब्भरनेह, मणम्मि काऊणं तं खुज्जं ॥७२०।। आणाविय से दिना, रूव-परावित्ति-कारिणी विज्जा । भणिया य पव्वरूवं, चित्तिकाउं सरस विज्जं ॥७२१॥ अह तीइ सरणमित्तेण, सा वि संहरिय-खुज्जीया रूवा । जाया पुणरवि कन्ना, विजियसवना सवत्रेण ॥७२२॥ जवनयण-भमरमल्लि व्व मारवीरस्स हत्थभल्लि व्व । भवण-जण-चित्त-मोहण-संचारिम-नाय-वल्लि व्व ॥७२३॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org