________________
२७८
सिरिपउमप्पहसामिचरिय
कुच-कुंभत्थल-करिणी, तरंग-तरलच्छि-विजय-सिसु-हरिणी । रूवेण मयण-घरिणी, पच्चक्खा तेण सा दिट्ठा ॥७२४॥ अनन्न-नयणमिलिणे, ताण भवंतर-परूढ-पिम्माणं । रोमंचमिसा हरिसो, वियसइ अंगे अमायंतो ॥७२५॥ तह्रण कामदेवेण, कमर-कुमरीण ताणमन्त्रनं । वीवाहो निम्मविओ, नच्चिर-वर-तरुणि-संदोहो ॥७२६॥ विहिए दसाहियमहे, महंत-दिप्पंतरयण-निम्मवियं । भिन्नमभिन्नमणाणं, दिण्णं भवणंतओ तेण ॥७२७॥ दिज्जंतविविहवत्थस्स, निच्च-किज्जत-मंगल-सयस्स । पुज्जंतवंछियस्स य, तस्स गया कित्तिया दियहा ॥७२८।। सिद्धंत-सिद्ध-दिटुंत-हेउ-जुत्तीहि तेण सा विहिया । जिणमयनिरया संतो, इत्थ परमत्थ वि सह दिति ॥७२९।। ताणं विलासललियं, कलिऊणं तहय निब्भरं नेहं । हरिणच्छिवंतरी सा, संजाया रोस-रत्तच्छी ॥७३०॥ चिंतइय पिच्छ पावाए, पुण्ण वि पत्तो पिउ निओ तत्तो । कत्तो किह वा वेरं, निययं निज्जामइस्सामि ।।७३१ ।। संपइ इमाणि दन्नि वि, गुरूवएसाओ निच्चलमणाणि । तत्तो जिणिंद-धम्मप्पभावओ अहयमिण्हिमेयाणं । पिच्छेउं पि न सक्का, अणत्थकरणं पणो दूरे ।।७३२॥ कुमरस्स नियमभंगकारिय साहेमि तो नियं वेरं । सो चेव महासत्तू, करेइ जो धम्म-पब्भंसं ॥७३३।। इय चिंतिय देसंतर-वणिओ होऊण कुमरपासम्मि । संपत्ता सा पावा, अणेय-वणिउत्त-संजत्ता ॥७३४।। सह तेण कमारस्स य, जाया मित्ती अणन्न सामना । कुमरस्स पुरो कहियं विसाहभूइ' त्ति नियनामं ॥७३५॥ गच्छंति दो वि मिलिया, सरिया तीरम्मि पउरनीरम्मि । .
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org