________________
वज्जबाहुकुमारकथा
२७५
अह पलय-समय-संकुद्ध-दुद्ध-मय-सिंधु-बंधुरारावं । सहसा विडंबयंतो उल्लसिओ तूर-संरावो ।।६८५।। खणमित्तेण नहतरमसेसमविसंकडं करेमाणो । मणिमयविमाणनियरो पच्चक्खो तत्थ संजाओ ॥६८६।। सोहम्मकप्पवासं चइत्तु एसो विमाणनिउरूंबो । तस्स निवस्स भवंतरपरिचयपत्त व्व पडिहाइ ॥६८७|| अच्छरियं तं पिच्छिय-राया रोमंच-रम्म-सव्वंगो । सहरिस-रहसापूरियचित्तो तत्तो पयंपेइ ॥६८८॥ हे किरणवेगखेयर ! ईसाणदिसाइ निययलोयस्स । कुसुममयरंदकाणणमझे कारेसु आवासं ॥६८९।। गंतं तह त्ति तेण वि विहिए उत्तममहत्तलग्गम्मि । सो तीइ पाणिकमलं गिण्हई रायाउरो राया ॥६९०॥ वीसज्जिऊण खेयरनियरं सव्वं पि तीए मुद्धाए । जम्मंतरनिद्धाए विसयसुहं भुंजए एसो ।।६९१ ।। राया तं चिय तरुणिं मनइ जीवं च अहव अहियं वा । रज्जस्स वि सव्वस्सं असार-संसारसारं वा ॥६९२॥ अबननेहनिब्भररत्ताणं ताणमवरपरिवारो । सव्वो वि हु विम्हरिओ किं वा वेयंति रायंधा ॥६९३।। संतत्थहरिणनयणाए, तीए अवहरियहिययसव्वस्सो । हरिणच्छीए राया वत्तामित्तं पि न करेइ ॥६९४॥ सा वि हु गलंतनित्ता दीहरनीसाससोसियसरीरा । वरिसं व निमेसं पि ह मन्नइ जुगलक्खमिवजामं ॥६९५॥ वामकर-कमल-मेलिय-कवोल-मूला निरंतरंसूहिं । नीसासलहरिसुसियं सिंचइ निच्चं अहरपत्तं ॥६९६।। ईसा-मच्छर-निब्भर-दुक्खोह-कडक्खिया लवंगीए । सा नियसहीए भणिया इमाहि सुपसिद्धजत्तीहिं ॥६९७॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org