________________
वज्जबाहुकुमारकथा
२७
इत्थंतरे सुरेसरसमूहकरनियरघायउल्लसिओ । सजलजलवाहगज्जियगंभीरो दुंदुही-सद्दो ॥६३३ ।। सो दुंदुहिसंरावो सुरचारणविहिय जयजयारावो । तं तारं हाहारवमवहरमाणो पवित्थरिओ ॥६३४॥ खणमित्तेणं तत्तो जणाणमनिमित्त-वच्छलो भयवं । चारणसमणमुणिंदो कुरुचंदो तत्थ संपत्तो ॥६३५॥ सवियासहेमपंकयअंके पल्लंकमासणं काउं । उवविट्ठो वरकेवलनिट्ठो धम्मं कहइ सम्मं ॥६३६॥ भो भव्वा ! जइ भीया जाइ-जरा-मरण-वसणपमुहाणं । दुहनिवहाणं तत्तो चउक्कसाए परिच्चयह ॥६३७॥ कोहो माणो माया लोभो चउरो य तो इमे भणिया। पत्तेयं सिद्धंते अणेगभेया विणिद्दिट्ठा ॥६३८॥ भवकूवम्मि अगाहे दुरंतवसनोह-सलिल-कलयम्मि । अरहट्टो विव जीवो, कम्मावेलिमालियाबद्धो ॥६३९।। तं चउरो वि कसायावसहसमा मोह-गद्दहिल्लेण । तरियं पेरिज्जंता, जीवरहट्टं भमाडिंति ॥६४०॥ तह विरसे संसारे, अवारपारम्मि लवणनामम्मि । चउरो इमे कसाया, सहति पायाल-कलस व्व ॥६४१ ।। तत्तो विवायवायव्वसेण निच्चं पि धुठ्ठयं तेहिं । एए जीवव्वहणा बोलिज्जंते जले सहसा ॥६४२।। उच्छलण-पडण-घंचण-घोलण-पमह अणत्थरिछोलिं । कारिज्जंते निच्चं, आपार-भव-जलहि-मज्झम्मि ||६४३॥ संहरियतत्तबोहं, निहणिय-धम्माइ-कज्ज-संदोहं । कयजम्मकोडिकोडी दुक्खोहं कोहमुज्झेसु ॥६४४॥ मुत्तुं कारागारं कयधिक्कारं भवेसु विहवेसु । परिहरसु अहंकारं, विसंतगुणवलणपडिहारं ॥६४५॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org