________________
२६८
सिरिपउमप्पहसामिचरियं
सयणोवयारदुत्थिय-उद्धारकयत्थरिथवित्थारं । तं धवमवलोइत्तो, अलयं पइ पत्थिओ धणओ ॥५९४॥ निरवज्ज-कज्ज-सज्जा, भज्जा नवकंद-चंद-सम-सीला । लीलामित्त-विणिज्जिय-रई, रई नाम तस्सत्थि ॥५९५॥ ताणं बहुतणयाणं, उवरि अरविंद-गब्भ-सम-गोरी । चोरी तरुणमणाणं, जाया धूया सतार' त्ति ॥५९६॥ . सा ससि-समाण-आणण-लच्छी अच्छीहिं विजयहरिणच्छी । लायण्ण-पुण्ण-गत्ता,संपत्ता चारु-तारुन्नं ।।५९७॥ कंचण-समाण-वनं कन्नं निव्वन्निऊण तं सिट्ठी । अणरूव-रूववंत, वरं वरं पिच्छिउं लग्गो ॥५९८॥ अह निय जणयाएसा, एसा रोलंब-निवहसमकेसा । कयफारतारवेसा, वम्महमाराहिउं चलिया ।।५९९।। सम-दुह-सुह-सहि-सहिया, जंपाणं आरुहित्तु उज्जाणं । वच्चइ जव-जण-निवहागरिसण-विज्ज व्व पच्चक्खा ॥६००॥ सा मयणभवणदारे, पत्ता तप्पडिममहपलोइत्ता । आनह-चिहर-निरंतर-बंधर-रोमंकरा जाया ॥६०१॥ निय-पाणि-पंकएणं, घसिणेण विलिंपए इमा मयणं । सो वि विलित्तो रेहइ, तइंसण-जाय-राओ व्व ॥६०२।। तं भमरसणाहेहिं कसमसमूहेहिं पूयए एसा ।। सो तीए दंसणत्थं, नज्जइ कयचक्खलक्खो व्व ॥६०३।। कप्पूरागरु-धूवं, एसा उक्खिवइ दीह-नीसासे । भावित्तव्विरहभत्तो, नज्जइ एसो मुयंतु व्व ॥६०४|| . इय कसम-पमह-पूया, पुरस्सरं पयड-रम्म-रोमंचा । संहरिय भवणदप्पं, कंदप्पं थोउमारद्धा ॥६०५॥ हंसरह-हीर-हरिणो, तह आणाकारिणो सया देव ! । कह मन्त्रह सावित्ती-गोरी-सिरि-संगहो तेसिं ॥६०६॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org