________________
वज्जबाहुकुमारकथा
२६५
तस्स य माहप्पेणं, गरुडो चलियासणो तहिं सहसा । आजाणुकणयगोरं, आनाहिं संख-ससि-धवलं ॥५५५॥ आकंठाओ नवरं, विसमवनं आसिराओ अलिसामं । कंचण-पक्खसणाहं, देहं परिकप्पिउं पत्तो ॥५५६।। जुयलं ॥ करकलियंजलिबंधो, मणिवयण-विणिग्गयं तमज्झयणं । तत्थ निसण्णो निच्चल-चित्तो निसणेइ विहगगई ॥५५७॥ तह अज्झयण-सुहारस-धारा-सारेहिं सित्त-गत्तस्स । देहम्मि विहगवइणो, रोमकूरा न मायंति ॥५५८॥ अज्झयण-समत्तीए, विहंगनाहो मुणिंद-पय-कमलं । महि-मिलिय-मउलि-कमलो, पणमइ परमाए भत्तीए ॥५५९।। पिच्छइ य गरल-लहरी-मच्छा-संच्छन्न-वेयणं कमरं । तहसणेण सहसा गयं, असेसं पि तस्स विसं ॥५६०॥ तत्तो वियसिय-नेत्तो, निद्दा-विगयम्मि व उट्ठए कुमरो । विम्हिय-चित्तो पिच्छइ, मुणिनाहं विगहनाहं च ॥५६१ ॥ निच्छिय-मणिमाहप्पो, हत्थं उद्धित्त हरिस-पडिहत्थो । मणिणो पायारविंदं, सो वंदइ परम-भत्तीए ॥५६२।। आबद्ध-बंधांजलिबंधो, जयबंधवं मणिवरिदं । । संथुणइ इमो एवं, भत्तिब्भरुब्भिन्न-रोमंचो ॥५६३॥ महिमाए तज्झ सामिय ! एसा विसवेयणा असेसा वि । संहरिया गरुयाणं, पयप्पसाया न किं हवइ ? ॥५६४॥ जह विस-निद्दामुद्दा, तुमए उवमद्दिया असेसा वि । तह मोहमहानिदं, हरेस हरिचंदमणिनाह ! ॥५६५॥ अह तेण महामणिणा, संलत्तं भमसि किमिह अनिमित्तं ? । चोरिक्क-दत्त-चित्तो, किं हारसि कमर ! मणयत्तं ? ॥५६६॥ अत्था अणत्थसत्था, विणिवारिय मक्ख-लक्खणनिरत्था । ताण कए चोरिक्कं, कुमार ! को कुणइ सवियक्को ? ।।५६७।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org