________________
वज्जबाहुकुमारकथा
परधण-हरणं वसणं जेसिं निवडंति ते महामूढा । घोरम्मि नरयकूवे जले महालोह-पिंडु व्व ॥५२९।। निरयाओ उव्वट्टा केवट्टा-कुंट-मंट बहिरंधा । चोरिक्कवसणनिहया हुंति नराभवसहस्सेसु ॥५३०॥ चोरित्तविरत्तमणा, जे उण तेसिं सयंवरा लच्छी । आगच्छइ न वि दूरे, कित्ती सग्गोपवग्गो वा ॥५३१ ।। परविहवपरीहारं, कणंति जे वज्जबाह-कमर व्व । इहलोए वि समिद्धं पाविय पावंति ते सिद्धिं ॥५३२।। हारिविहाररवन्नं, मुत्तिय-मणि-कणय-रयणपडिपुत्रं । सत्तभुवणावयारं, अत्थि पसिद्धं पुरं भरहे ॥५३३॥ उद्दाम-वामसिनासायर-निम्महण-मंदरगिरिदो । . तत्थ सरिदो राया पहत्तपरिभूयतियसिंदो ॥५३४॥ जस्स निवइस्स मन्ने सिनासंभारभारियं धरणिं । अखमोवहिउं सहसा सीससहस्सं कुणइ सेसो ॥५३५॥ अकलंकसीलपालणसंरंभाहारिरूवजियरंभा । तस्सासि पिया रंभा रंभा थंभाभिरामोरू ॥५३६॥ रविणो सनिच्छरो विव अणज्जलं कज्जलं व दीवस्स । ताणं पुत्तो कूरो संजाओ वज्जबाहु त्ति ॥५३७॥ सो उण जीवविघायं विणोयमित्तं विचिंतए चित्ते । निच्चमसच्चं वयणं जलपाणसमं मुणइ धिट्ठो ॥५३८॥ परदव्वं सव्वं चिय नियजणयसमज्जियं व करप्पा । मनइ परिणीयं पिव पररमणिं रमइ अइलुद्धो ॥५३९॥ गरुयारंभपरिग्गहजंगलगसणाइविहियरिंभो। अनं पि पावकम्मं सव्वं पि हु मणइ सव्वस्सं ॥५४०॥ सविसेसं पुण एसो चोरिक्कं कुणइ तस्स पावस्स । तद्दियहे न वि निद्दा एइ न चोरेइ जत्थ धणं ॥५४१ ।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org