________________
२६२
सिरिपउमप्पहसामिचरियं
इह कहिऊणं असुरो, भणिओ राएण जाइ नियठाणे । राया वि देविसहिओ, पुरम्मि पविसेइ रिद्धीए ॥५१७॥ वरिसाण सहस्साई, रज्जं काऊण विहियगिहि-धम्मो । पवराराहणविहिणा, सोहम्मे सुरवरो जाओ ॥५१८॥ तत्तो य चइत्ताणं, महाविदेहम्मि पवरखित्तम्मि । रायउले उप्पन्नो, गच्छिस्सइ मक्खसक्खम्मि ॥५१९॥ एएण जहा रत्ना नियनियमो पालिओ पयत्तेण । तह अवरेहि वि नियमा, पालेयव्वा सुहत्थीहिं ।।५२०॥ इह अलियवयण-चाओ पुव्वं निव्वन्निओ समासेण । परविहवपरिहारं कहेमि, इण्हिं सदिळेंतं ॥५२१॥ इति सत्यव्रते ललितांगराजकथानकं ॥ गाथा ३ ४२५॥ परविहवपरीहारविसए वज्जबाहुकुमारकथा - लच्छी तरुणमयच्छी अच्छीविच्छोहचवलसब्भावा । परधणहरणं तिस्सा, कज्जे कुव्वंति किं विउसा ?।।५२२॥ जं मज्झं दिणदिणमणिसंसत्तविहंगगलचलं जीयं । चोरिक्कं निक्करुणो तस्स वि कज्जम्मि को कुज्जा ?॥५२३॥ जुव्वणं-नई जराए निदाहरवि-किरण-लहरि-सरिसाए । सोसिज्जतं पिच्छिय छेया कुव्वंति कह पावं ? ॥५२४।। पाणेहितो वि पिओ, अत्थो पुरिसाण तो कुणंतेणं । परधणहरणं मरणं, विहियं तेसिं न संदेहो ॥५२५॥ एक्कस्स चेव दुक्खं, हणिज्जमाणस्स हवइ खणमित्तं । जावज्जीवं दुसह, सपत्तगत्तस्स धणहरणे ।।५२६॥ इह चेव खरारोहण-गरिहा-धिक्कार-मरण-पज्जतं । दुक्खं तक्कर-पुरिसा लहंति निरयं परभवम्मि ॥५२७।। जायइ जणणी दह-सय-जणणी वप्पो वि कालसप्प व्व । तक्करनरस्स सहसा वि गयाबंधो हवइ बंधू ॥५२८॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org