________________
ललितांगकुमरकथा
राया विज्जेहिं समं, पत्तो विज्जानिरूविरं कुमरं । एगे भणति होही, वायपकोवेण एस जरो ॥४५२॥ तो कारह निव्वायं कंठयफुक्कं व लंघणं तह य । मा उज्जाण समुब्भववायं देहम्मि लग्गेह ||४५३ ॥ अलवंति मूढा एस जरो पित्त-संभवो नियमा । तो धारेयव्वो एसो इहेव सीओवयारेहिं ॥ ४५४॥ अवरे भांति पित्तं वाऊ वा होइ अहव सिंभो वा । न हु किरिया किज्जती कयावि दोसं समावहइ ||४५५ ।। तो निज्जउ धवलहरे किज्जउ विज्जोवइट्ठवरकिरियं । एवं च कुणताणं जं होही तं सहिस्सामो ॥ ४५६॥ आमंति राणा विहु भणिए कुमरं बला वि धवलहरे । नेउं निवायठाणे ठावंति महापयत्तेण ॥ ४५७॥
कुमरो चिंतइ विज्जा में जीवंत अखुट्टए काले । मारंति महापावा तो हं कस्सा वि मित्तस्स ॥४५८ ॥ साहिस्समभिप्पायं निययं ति विचिंतिऊण कुमरेण । अब्भिंतरवरमित्तो एगंते पभणिओ एगो ॥ ४५९॥ मह मित्त ! एस आही न हु वाही होइ विज्जवयणेहिं । कि मारह जीवतं वारह किं चंदणाईयं ॥ ४६०॥ सो आह सपरिहासं कुमर ! तुमं पिच्छओ वि नो कहसि । तो तुह सरिसं विहियं विज्जेहिं महाछइल्लेहिं ॥ ४६१ ॥ अज्जवि न किंपि नट्ठे साहसु मह चेव निययमभिप्पायं । जेण समीहियकज्जं करेमि रायप्पसाएण ॥४६२ ॥ लज्जानिही वि कुमरो नन्रह मुक्खु त्ति निच्छिउं हियए । साहेइ अभिप्पायं सणियं मित्तस्स कह कह वि ॥४६३ ॥ एसा खेयरकन्ना नव तारुण्णा मए समं रत्ता । जइ इह विवाहणिज्जा तो जीयं अनहा मरणं ॥ ४६४ ||
Jain Education International 2010_04
For Private & Personal Use Only
२५७
www.jainelibrary.org