________________
२५४
विज्जाहरो पयंपइ, मरेसि अप्पत्थिओ वि किं मूढ ! न हु अवरकंदणेसुं, छेया छेयंति नियकेसे ॥४१३ ॥ एमाइमाइचक्की सो जंपर जाव नरवराभिमुहं । ताव सहस त्ति तेहिं घोरो हक्कारवो निसुओ ॥ ४१४ || नियकुलकलंकपंको छलसयदुल्ललिय कन्नयाहरणं । रे ! पावकुणंतेणं विहिउं तो मरसि निब्भतं ॥ ४१५ ॥ रे ! मुंचसु मह धूयं नाससु अहवा हवेसु रणसज्जो । इय जंपतो पत्तो, विज्जाहरनायगो तत्थ ॥ ४१६ ॥ जुयलं ॥ हाता ! रक्खियावाय, भुवणतायणपरायणोवाय ! | सुणिय निय जणयवयणा, इय कन्ना पलवए धणियं ॥ ४१७ ॥ विज्जाहराण ताणं, अवरुप्परमच्छाराणमच्छेरं ।
पिच्छंताण कुणंता, उत्तरपच्चुत्तरा जाया ॥ ४१८ ।। तथाहि
मा को विमज्झ दुहियं, भुवणाहिवरूवसंपयाकलियं । हरिही अवरो वि तओ, इमस्स रनो समप्पिस्सं ॥ ४१९ ॥ इय जंपिऊण भणिओ, कन्ना जणएण सायरं राया । रक्खज्जसु मह धूयं मा अप्पसु अवरपुरिसस्स ॥४२०॥ जाव अहं जिणिऊणं एवं दुट्ठं समेमि तुह पासे । ताव इमं मह धूयं, थवणीरुवेण रक्खे || ४२१ ॥ अवरो वि खयरराया, जंपइ भो राय ! मज्झ वरदइया । धारेयव्वा जाव य अहयं जुज्झेमि एएण || ४२२॥ इय जंपिराण ताणं पढमं वायाए गरुयसंगामो । संजाओ अब्रुनं दूसणभूसणविहाणेहिं ॥४२३॥ मुत्तूण विसंवायं समवायं ते करितु तो रायं । पति तुज्झ कज्जे समुज्जया मच्छरुच्छइया ॥४२४॥ जो को वि अम्ह मज्झे जिणिऊण समेइ तुह समीवम्मि । तस्स इमा वरकन्ना अप्पेयव्वा न अन्नस्स || ४२५ ॥
Jain Education International 2010_04
सिरिपउमप्पहसामिचरियं
For Private & Personal Use Only
www.jainelibrary.org