________________
ललितांगकुमरकथा
२५३
वीसत्थ-मंतभेओ मोसुवएसो य कूडलेहो वि । सहसा अब्भक्खाणं, तह गुज्झ-पयासणं चेव ।।४००॥ खामेइय तं असुरं भवंतरे तुज्झ संतियं दव्वं ।। सव्वं गहियं आसी सहियव्वो एस अवराहो ॥४०१।। कयकिच्चं पि व अप्पं मनंतो सो वि जाइ नियभवणे । समयंतरम्मि जायं जं अच्छेरं तयं सुणसु ॥४०२।। वासहर-सिहर-दीसंत-विरल-खीणप्पईवनिउरूंबे । निद्दा-मुद्दा-मुद्दिय-जण-नयण-कवाड-संपुडए ।।४०३।। पायाल-कलस-अंतर-समाण-सद्दोह-रहिय-रायपहे । सुव्वंत-तियस-मंदिर-रण-झणायंत-किंकिणी-सद्दो ।।४०४।। जाए निसीह-समए रनो कन्त्राण गोयरे पत्तो । सहसा निद्दामुदं उवमइंतो करुणसद्दो ।।४०५॥ हा इह कहमाणीया, इमेण पावेण अहयमवहरिउं । हा ताय ! माय ! निययं, दुहियं रक्खेह अइदुहियं ॥४०६।। हा ! निव्वीरा पुहई, हा धीरनरा ! सुयंति निच्चिंता । हा ! गयणदेवयाओ तुज्झे वि हु जं न जग्गोह ॥४०७।। निसुणिय विलावसद्दो, राया भवणाओ निग्गओ बाहिं । पिच्छइ पल्लंकगयं, खयरं तह कन्यं गयणे ॥४०८॥ करवालकलियबाहुँ, सो राया विज्जखित्तकरणेण । उप्पइऊणं सहसा, आरूढो तम्मि पल्लंके ।।४०९।। गहिऊण ताणि तिन्नि वि, पल्लंके सो वि पवणवेगेण । गच्छइ पिच्छंते वि हु, अच्छेरजुयं महीनाहो ॥४१०॥ सो आह खयरनाहं, हरिया रे ! कीस कनया एसा ? | मडही-कय-सुर-सुंदरि, तारुना लडह लायना ॥४११ ।। मुंचसु कन्नं एयं, अहवा गिण्हेसु आउहं निययं । न हु छुट्टइ नासंतो, पत्तो मह गोयरं पुरिसो ॥४१२॥
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org