________________
ललितांगकुमरकथा
तेण गुरुणो सयासे बारस भेओ गिहत्थवरधम्मो । पडिवो बहुकालं सम्मं परिवालिओ तहया ॥ ३७४॥ समयंतरम्मि देसंतरिएणेगेण तस्स सिट्ठिस्स । पासे थवणीकज्जे मुक्को रयणाण नेहुलओ || ३७५।। आयारपुव्वं भणिओ सो सिट्ठी तेण देसियनरेण । अहयं तुह वीसत्थो सम्मं रक्खिज्ज मह वत्युं ॥ ३७६ ॥ इच्चाइ जंपिऊणं तम्मि गए तेण सिट्ठिणा तस्स । छोडेउं नेहुलओ निरूविओ कोउहल्लेण ॥३७७॥ दट्ठूणममुल्लाई, महप्पभावाणि पवररयणाणि । लोभगओ जत्तेणं, तं अप्पर सो सभज्जाए ॥ ३७८ ॥ वरिसंतरम्मि पत्तो, देसिय पुरिसो वि मग्गए वत्थं । रुट्ठेण तेण भणियं, किं भुल्लो झखसे एवं ॥३७९॥ साहित्राणं सव्वं, पभणंतो कूडबुद्धिणा सो वि । नियहट्टाओ वराओ, सहसा निक्कासिओ तेण ॥ ३८० ॥ जं जंपिउं न सक्का, जं च न सक्कंति चिंतिउं चित्ते । लीलाए तंपि पावं, पुरिसा कुव्वंति लोभहया ॥ ३८१ ॥ न गणंति धम्मनासं, न य जसनासं नया वि कुलनासं । लोभपरतंतचित्ता, रायविरुद्धं पि न गणयति ॥३८२॥ सो य गहिल्लो भूओ, झंखइ सव्वत्थ वणियवीहीसु । वाणियगा नेहुलगं, नेहुलगं देसु मह इहिं ॥ ३८३ ॥ अन्नदिणे सचिवेणं, दिट्ठो तं चेव पुण वि झंखतो । करुणा वत्रेण तओ, नीओ निययम्मि पासा ||३८४|| सव्वं तेण वि कहियं, मंतिसयासम्मि मंतिणा स्त्रो । नासो वि हु सिट्ठी, पुट्ठो न य मन्नए किंचि ॥३८५ ॥ रत्ना साहित्राणं, नेहुलगं पुच्छिऊण सो पुरिसों । ठविओ विचित्तदेसे, आसासिय निययपुरिसेहिं ॥ ३८६ ॥
Jain Education International 2010_04
For Private & Personal Use Only
२५१
www.jainelibrary.org