________________
२५०
सिरिपउमप्पहसामिचरियं
रयणं रोहणभूमि व्व पुनपब्भारमुत्तमतणु व्व । तद्दिणमारंभेउं सा गब्भं धारिउं लग्गा ॥३६१ ।। अह सुमुहुत्ते पुत्तो दिप्पंतो तम्मि सूइया भवणं । उप्पनो तक्कालं, ऊसिसिया भयवई पुहवी ॥३६२॥ सासावुरियवयणा, दोहिं पयोरेहिं खलियपयपसरा । रायं पियंगुलइया, वद्धावइ पुत्तजम्मेण ॥३६३॥ दाऊण परितोसियदाणं, तीए महूसवं काउं । चित्तंगओ त्ति नाम, दिनं रना कुमारस्स ॥३६४॥ बालत्तमइक्कतो, विज्जानिहिणो गुरुस्स पासम्मि । गिण्हइ कलाकलावं, जोव्वणसमएण सो कमसो ॥३६५।। समयंतरम्मि जाए, निसीहसमयम्मि सो महीनाहो । बाहु धरियग्गखग्गो, ललियंगो निग्गओ भवणा ॥३६६।। तम्मि पुरम्मि भमंतो, उच्चाणुच्चाइ विविहठाणेसु । राया सहायरहिओ, संसारिजीउ व्व संसारे ॥३६७॥ भवियव्वया निओगा, मणिमय-जिण-भवण-दार-देसम्मि । काउसग्गं मिलियं, पच्चक्खं मुक्खमग्गं व ॥३६८।। भत्तिब्भरनिब्भरेणं, वीणा-वायणपरेण असुरेणं । गाइज्जमाणचरियं, अमियगई नियइमुणिनाहं ॥३६९॥
__ (तिसृभिः विशेषकम्) काउं पयाहिणा तिगमा चिहुर नहंतरस्स रोमंचो । तं पणमिय मुणिनाहं, उवविट्ठो असुरपासम्मि ॥३७०॥ झाणं विसज्जिऊणं, पारद्धा धम्मदेसणा मुणिणा मोहंधयारहरणी, तरणी संसारसिंधुम्मि ॥३७१ ।। सो अवहिनाणजुत्तो मुणीसरो तेण पुच्छिओ रना । को एस सुरो भयवं तुह कमकमलम्मि भत्तिपरो ॥३७२॥ सो आह सुणसु नरवइ ! इह नयरे रयणकोडिपडिपुनो । नामेणं धणसारो आसी जणसम्मओ सिट्ठी ॥३७३।।
.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org