________________
ललितांगकुमरकथा
नरनाह-कित्ति-काणण-तक्खण-भंजण-पभंजणायंति । निव्वीरामुहसंभवदीहरउण्हुण्हनीसासा ॥३२२॥ रनो पयाव-जलणं, पवड्ढमाणं पि झ त्ति विज्झवइ । निव्वीरा नयणोदयधारा धाराहरसरिच्छा ॥३२३॥ रनो दक्खिनदया, पमुक्खगुणलक्खलक्खणं सम्म । निव्वीरानित्तजलं, चित्तासलिलं व निद्दहइ ॥३२४॥ जइया राया आयं, पिच्छइ वरिसस्स जाणए तइया । एत्तियमित्तावरिसे, मया अपुत्ता धणं च इमं ॥३२५॥ झाणेण इमेणं चिय, निस्संताणं परं समीहंता । पाएण भूमिनाहा, निस्संताणा वि वज्जति ॥३२६॥ एएणं चिय पावेण सत्थपरमत्थवेइणो य विबुहा । वज्रति इमं रज्जं पज्जंते निरयहेउ त्ति ॥३२७॥ इत्तो य तत्थ सव्वं जणसमवायं विसज्जिउं राया । संपत्तो विनत्तो सप्पणयं पट्टदेवीए ॥३२८।। मुलाउ च्चिय सामिय चइउं उचियं अपुत्तिया विभवं । अह भणिहसि बहु आय एयं मुत्तुं न सक्केमि ॥३२९।। तह वि इमा धणसहिया धणस्सिरी मज्झ भइणि अब्भहिया । निव्वीरा धीरविउं मिल्लेयव्वा पसाएण ॥३३०॥ राया वि देवि-वयणं पडिवज्जिय धणसिरि समाइसइ । निच्चिंता नियपइणो करेसु परलोयकज्जाणि ॥३३१ ।। तह दव्वं तुह सव्वं मुक्कंति नराहिवस्स आएसा । सा गंतुं निय पइणो करेइ परलोयकज्जाणि ॥३३२।। अह लीलावई देवी अद्धनिवुड्डम्मि सुरबिंबम्मि । जिणबिंबं पूइत्ता सज्जित्ता सारसिंगारं ॥३३३॥ निय पासाए सुरसरिपुलिनविसाले अमुल्लपल्लंके । जा चिट्ठइ ता तीसे चित्तम्मि चमक्कियं एयं ॥३३४॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org