________________
२४२
सिरिपउमप्पहसामिचरियं
बहुपरिवारजुएणं नेउं नयरम्मि पउमिणीसंडे । महया विच्छड्डेणं खयरेण पवेसिओ कुमरो ।।२५९।। राया वि सूरसेणो कुमरं रज्जम्मि ठावए तत्तो । पडिवज्जिय पव्वज्जं सकज्जकरणुज्जओ जाओ ॥२६०।। संगामसूरराया रज्जं पालेइ नीइमग्गेणं । कारइ अमारिघोसं निम्मावइ बिंबलक्खाणि ।।२६१॥ सम्मं गिहत्थधम्मं परिवालिय पंचमम्मि कप्पम्मि । उववनो चविओ पुण पाविस्सइ सासयं ठाणं ॥२६२॥ संगामसूररना संकडवडिएण पालिओ नियमो । जह तह पालियव्वो अवरेहिं मक्खकंखीहिं ॥२६३।। इति प्राणातिपातप्रथमव्रते जीवदयायां संग्रामसूरकथा ।गा. ३२६७॥ सच्चवये ललितंगकुमरकहासिद्धंतभणियतत्तं जाणिय सग्गापवग्गसुक्खत्थी । निच्चं सच्चं वयणं वएज्ज वयणिज्जया भीओ ॥२६४।। जस्स मुहे निच्चं चिय सव्वा निवसेइ भगवई वाणी । तस्स मुहं चिय कमलं कमलं पुण पंकनीसंदो ॥२६५॥ अलिएसु वि सच्चेसु वि लग्गइ मग्गेसु जस्स अणवरयं । तस्स वयणम्मि लोलाडमरुयलालाइयं वहइ ॥२६६॥ गंभीर-धीर-परिमिय-हियं च ललियं च पुव्वसंकलियं । भासं भासंति सया, जे पुरिसा ताण पणओ हं ॥२६७॥ तालउडं गरलाणं, जह बहु वाहीण खित्तओ वाही । दोसाणमसेसाणं तह अचिगिच्छो मुसादोसो ॥२६८|| लाउयबीयं एक्कं, नासइ भारं गुडस्स जह सहसा । तह गुणगणं विसालं, असच्चवयणं विणासेइ ॥२६९॥ वायसपयमिक्कं पि हु, सामुद्दियलक्खणाण लक्खं पि । अपमाणं कुणइ जहा, तह अलियं गुणगणं सयलं ॥२७०॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org