________________
संगामसूरकहा
२४१
कुमरो जंपइ रक्खस ! निय नियम नेव पलयकालो वि । भंजेमि किं लवावसि पुणरुत्तं बद्धचोरं व ॥२४६।। सो रक्खो पच्चक्खो देवो होऊण दिव्वमणिमउडो । भो साहु साहु ! सुपुरिस ! इय भणिरो हरइ सुरमायं ॥२४७।। निय नियमपरिच्चायं पाणच्चाए वि जे न कुव्वंति । साहसियसेहराणं ताण नमो धीर-पुरिसाणं ॥२४८॥ नयरं सयणा रज्जं चत्तं जीयं पि जीए कज्जम्मि । कज्जे वि तीए तुमए न हु नियमो खंडिओ कुमर ! ॥२४९॥ अवरे वि दिति झंप सुरा सीमंतिणीण कज्जम्मि । धम्मम्मि निच्चला पुण तुह सरिसा कुमर ! इह विरला ॥२५०॥ सक्को वि सुहम्माए तुज्झ गुणं थुणइ निययनियमाओ । संगामसूरकुमरं सुरा वि चालेउमसमत्था ॥२५१॥ हरिवयणमसह माणो अहमिह पत्तो य पवहणारूढं । जलहिम्मि तुमं दटुं, एयं चिंतेमि नियचित्ते ॥२५२।। जइया एसो कुमरो मयरद्धयबाणगोयरं गमिही । तइया मए परिक्खा कायव्वा सव्वसत्तीए ॥२५३।। पुरिसो तरुणी कज्जे कज्जमकज्जं च नेय चिंतेइ । इय तुह विवाहकाले, रक्खसरूवो अहं पत्तो ॥२५४॥ विवियपरिक्खो अहयं तुह तुट्ठो वरसु किंपि वरकज्जं । कुमरो जंपइ संपइ सुरवर ! कज्जं न मे अत्थि ॥२५५॥ गंधव्वविवाहेणं सुरेण वीवाहियाणि ते दुन्नि । आपुच्छियं च कुमरं सयं नियं ठाणमणुपत्तो ।।२५६॥ अह कुमरो मणिमंजरिसहिओ जलंकतमणिमए भवणे । कित्तिय दिणाणि चिट्ठइ पुज्जंता सेसभोगंगो ॥२५७॥ पनत्तिविज्जाए जाणावइ सा वि कुमरआगमणं । निय जणयं सो तत्तो संपत्तो मणिमए भवणे ॥२५८॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org