________________
संगामसूरकहा
२३५
वक्खाणंति पढंति य एयं सिद्धंतपरमत्थं ॥१७१ ।। तथाहि
जे अइया जे य पडुप्पना जे य आगमिस्सा अरहंता भगवंतो सव्वे ते एवमाइक्खंति एवं भासंति एवं पनविंति एवं परुविंति-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हिंसेयव्वा न परिघेत्तव्वा न अज्जावेयव्वा एस खलु धम्मे निए सासए समिच्चलोयं खित्तनेहि पवेइयं ।' (आचा० ४,१)
तहाकिं ताए पढियाए पयकोडीए पलालभूयाए । जत्थित्तियं न नायं परस्स पीडा न कायव्वा ।।१७२।। तहा-. महारंभयाए महापरिग्गयाए कुणिमाहारेणं पंचेंदियवहेणं जीवा, नेरइएसु उववज्जंति त्ति ॥१७३।। दढलोहसंकलाहिं, संकलियाविस्स कट्ठणो ते वि तं सिद्धंत-रहस्सं, मुणंति नित्तंभियस्स मणा ॥१७४।। चितंति सारमेया हाहा अम्हेहि मोहमूढेहिं । परकज्जकए अप्पा निरए पावासु ओविहिओ ॥१७५॥ निच्चंपि सुणताणं सुणयाणं ताण माणसं धणियं । वज्जेइ जीवघायं, गुरुप्पसाया न किं हवइ ? ॥१७६॥ अवरदिवसम्मि कुमरो, आगयमित्तो वि सारमेयकुलं । घित्तूण जाइ अडविं आहेडयवसणसंतत्तो ।।१७७।। उद्दिसिय हरिणजुहं तो मुक्का तेण सारमेयं ते । पयमित्तं पि हु ताहे न दिति गुरुवयण-संकलिया ॥१७८। निच्चलनिरुद्धवयणा, टंकिय घडिय व्व चित्तलिहिय व्व कुमरेण पिल्लिया वि हु हरिणउले नेव गच्छंति ॥१७९॥ आपुट्ठो घरपुरिसो किं नवि विसरंति अज्ज मह सुणया सो भणइ देव ! नेव य विसेसहेउं वियाणेमि ॥१८०॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org