________________
२३४
सिरिपउमप्पहसामिचरियं
तम्हा जीवदयाए सिवसुहकंखीहिं उज्जमो कज्जो । इह अत्थे आहरणं कुमरो संगामसूरु त्ति ॥१५९॥ जीवदया उवरी-संगामसूरकहाणयंजंबुद्दीवे दीवे भारहवासम्मि पउमिणी संडं । नामेणं वरनयरं, निज्जियसुरनयरवरसोहं ॥१६०॥ मणिभवणकिरणनिहिए, निसा विभागम्मि जस्स सरसीसु । चक्काइमिहुणचक्कं, न सहइ कइया वि विरहदुहं ॥१६१ ।। तम्मि नयरम्मि राया, नियजसकप्पूरछुरियदिसिचक्को । निरवज्ज रज्जसुहं, भुंजइ सिरिसूरसेणु त्ति ॥१६२॥ संगामसूरनामो, तस्स नरिंदस्स आसि अंगरुहो । मिगकुलअकालमच्चु, दिळंतो सूरकूराणं ॥१६३॥ आहेडय निरएणं संगहिया विस्सकट्ठणो तेण । अइबलिणो दुद्धरिसा सिंधुतुरक्काइदेसभवा ॥१६४॥ . सो भणिओ नरवइणा विविहेहिं सामभेयवयणेहिं । को वच्छ ! तुच्छ कज्जे जीवे निहणेइ निद्दोसो ॥१६५॥ जंतुखयं तुह हत्था अविहत्था भीयजीव-घायम्मि । तुमए सरणं खत्तियपुत्त त्ति निकितिया कित्ती ॥१६६॥ उवएसमवगणितो रना रुठेण सो महापावो ।। नयराओ झत्ति बाहिं विहिओ तह निययहिययाओ ॥१६७॥ निसिपच्छिमम्मि जामे सिज्जं मुत्तूण सुहडपरियरिओ। सो सुणए चित्तूणं, वच्चइ निच्चं अरनम्मि ॥१६८॥ सो पुरिससारमेओ, अनदिणे सारमेयसंघायं । मुत्तुं गिहम्मि वच्चइ, कज्जवसा अन्नगामम्मि ॥१६९।। संगामसूरमंदिरआसन्नगिहम्मि अवहिसंपन्ना । सिरिसीलंधरगुरुणो सुयकेवलिणो तहिं पत्तो ॥१७०॥ परमं तत्तुवयारं नियवयणेणं वियाणिउं गुरुणो ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org