________________
पण्णायरमंतिपुत्तकहा
२३३
रहजत्ता चिय विविहा उज्जुत्तो कारवेइ नियनयरे । सम्मं गिहत्थधम्मं, परिपालइ सयलमेयं पि ॥१४७।। अंते समाहिमरणं, आराहिय पंचमम्मि कप्पम्मि । उप्पनो सो तियसो, तओ चुओ पाविही मुक्खं ॥१४८॥ पन्नायरेण सम्म सम्मत्तं पालियं जहा सुद्धं । तह चेव पालियव्वं अन्नेहि वि मुक्खकंखीहिं ॥१४९॥ इति सम्यक्त्वे प्रज्ञाकरमंत्रिपुत्रकथानकं समाप्तं ॥ तह सिवसुक्खं सम्मं, समीहमाणेहिं जाणियव्वाणि । गिहिणो वयाणि बारस इमाणि तह पालिणिज्जाणि ॥१५०॥ पाणीवह-मुसावाए-अदत्त-मेहुण-परिग्गहे चेव । दिसि-भोग-दंड-समइय-देसे तह पोसह-विभागे ॥१५१॥ तत्थ विजह पव्वयाण मेरू, सयंभुरमणो य सयलजलहीणं । तह जीवदयाधम्मो, पवरो धम्माण सव्वाणं ॥१५२॥ खणमित्तमुक्खकज्जे, जीवे निहणंति जे महामुढा । हरिचंदणवणसंडं दहति ते छारकज्जम्मि ॥१५३।। जो जीवदयारहिओ, मूढो अन्नं करेइ इहधम्मं । आरूहइ छिनकनं, सो खर-मेरावणं मुत्तं ॥१५४।। जो अप्पसमं भुवणं, मन्नइ संपुनपुनकारुण्णो । मन्निज्जइ परमप्पा सो पुरिसो तिहुवणेणावि ॥१५५।। जो पुण अमारिघोसं, कारइ राया नियम्मि देसम्मि । निय जसकरिणो पुरओ पडहं सो भामए भुवणे ।।१५६॥ धणदाणेणं कित्ती सा कित्ती मग्गणाण मज्झम्मि ।। जा अभयदाण-कित्ती सा कित्ती तियणे सयले ॥१५७।। जो जलहिबिंदुमाणं, जाणइ गयणम्मि रिक्खपरिमाणं । सो अभयदानपुत्रं, संपुत्रं वन्नए कह वि ॥१५८।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org