________________
२२६
सिरिपउमप्पहसामिचरियं
इय तग्गिराय सहसा घयसित्तो पावओ व्व सो जलिओ । जंपइ धुत्तकएणं धिद्धी नडिओसि धम्मेण ॥५७॥ घिप्पइ रिउघाएणं समुद्दपज्जंतमेइणी रज्जं ।। पावो य सत्तघाओ ता रज्ज हवई पावाओ ॥५८॥ विसयसुहं अइरम्मं संपज्जइ विविहजीवघाएणं । पावो य जीवघाओ तो निंदसि मूढ ! किं पावं ॥५९॥ इह ताव धम्मियाणं भिक्खा भुजं धराए सयणिज्जं । परलोए धम्मेणं न याणिमो ताण किं होही ?॥६०॥ एवं विवयंताणं मित्ताण वि ताण मच्छरो जाओ । ते चेव बुद्धिमंता चयंति मित्तेण सह कलहं ॥६१॥ उक्तं चयदीच्छेद्विपुलां प्रीतिं त्रीणि तत्र न कारयेत् । विवादमर्थसंरंभं, परोक्षे दारदर्शनम् ॥६२॥ ते पत्ता विवयंता गुणगामविवज्जियम्मि गामम्मि । पुच्छंति य उवविठं परिसाए गामकुंढजणं ॥६३॥ तो वयइ रायपुत्तो, जइ मह वयणेण तं न बुज्झेसि । ता पुच्छ इमं लोयं, धम्माहम्माण माहप्पं ॥६४॥ तत्तो कय-समवाया, तेसिं साहति नियविसंवायं । धम्मो य अहम्मो वा, को पवरो इत्थ भवणम्मि ॥६५॥ तो पावसहावेणं अहवा कुमरस्स पक्खवाएणं । जंपति पावमेवय पसंसिमो कह वि नो धम्मं ॥६६॥ वाणिज्जय-पसुपालण-किसीवलत्ताइ-विविहपावेहिं । जइ होइ पवरदव्वं, न तहा धम्मेण थोवं पि ॥६७॥ हरिसियहियओ तत्तो, वच्चइ गामंतरम्मि सो कुमरो । पुणरवि जंपइ मित्तं, किं मह वयणं पमाणं ति ॥८॥ सो आह कुमर ! कहमवि अहयं कुंढाण पावबुद्धीणं । .
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org