________________
पणायरमंतिपुत्तकहा
मह पुत्तो होऊणं कुणसि अक्खवत्ताणि एत्थ नयरम्मि । लज्जा मज्जाया वा अणज्जसव्वा तए चत्ता ॥४४॥ सो कुलिसघायसरिसं वयणं सोऊण नरवरिंदस्स । अत्थाणमंडवाओ निग्गंतुं जाइ मित्तगि || ४५ ॥ सो पुरपरिहरणमणो साहइ सयलंपि रायआएसं । मित्त जंपइ अहमवि सह तुमए आगमिस्सामि ||४६ || मित्ताणममित्ताण वि नज्जइ विहुरे जहट्ठियं तत्तं । सत्थावत्थे समए धणीण मित्तं जयं सयलं ॥४७॥ मित्तत्तं सलहिज्जइ लोहागरिसणमणिम्मि लोहस्स । जं तस्स मग्गलग्गं परिभमइ सहावओ एयं ॥ ४८ ॥ इय जंपिरेण सद्धिं चलिओ पनायरेण सह कुमरो । मुत्तूण निययदेसं गच्छ देसतरं दूरं ॥ ४९ ॥ गच्छंतेण य मित्तो भणिओ कुमरेण कहसु मह रम्मं । किं पि कहं जेण सुहं गमिज्जए एत्थ पंथम्म ॥ ५० ॥ कलहंता भक्खता भयसंतत्था कहाणए लग्गा । पियदंसणऊससिया खिप्पं वच्चंति मग्गंम्मि ॥ ५१ ॥ सविसेसदत्तचित्तं कुमरं कलिऊण जंपए मित्तो | सव्वाणवि परमत्थं कहाणधम्मं वियाणेसु ॥५२॥ तित्थंकरचरियाणं चउदसपुव्वाण अंगुवगाणं । धम्मु च्चिय परमत्थो तह पावविवज्जणं चेव ॥५३॥ जं देहलग्गपको मरणायंके वि ववगयासंको । रंको वि हवइ राया तं जाणसु धम्ममाहप्पं ॥ ५४ ॥ रूवसिणो विरुवा धणिणो धणवज्जिया य नीरोगा । जं रोगजुया तं पि हु धम्माहम्माण माहप्पं ॥ ५५॥ किं बहुणा चिंतामणि - कप्पदुम-काम-घेणु अब्भहियं । धम्मं मन्नस पावं, अवमनस निरयगइगमणं ॥ ५६ ॥
Jain Education International 2010_04
For Private & Personal Use Only
२२५
www.jainelibrary.org