________________
पणार मंतिपुत्तकहा
मयणंदोलणभवणा देवी रयणावली नाम ॥ १९ ॥ ताणं कालकमेणं पुत्तो नीसेसदोसकुलभवणं । जाओ कूरो सीहो, सीहो नयहत्थि संहरेण ॥२०॥ इत्तोय बुद्धिसायरमंतिसुओ तस्सबालकालाओ । पारुति मित्तो गुणमणिरोहणगिरि अत्थि ॥२१॥ दिव्ववसाफणिमणिणो पीयूसविसाणि हरिणहरिणंका । जह मिलिया तह दुन्नि वि विरुद्धसीला वि ते मिलिया ॥२२॥ पत्तो य मंतितो निसीहसमयम्मि कह वि जा निद्दं । परिहरइ ताव पिच्छइ उज्जाणे मणिमउज्जोयं ॥ २३ ॥ कोऊहलतरलमणो जा गच्छइ तत्थ ता नियच्छेइ । तद्दियहजायनिम्मलवरकेवलनाण - संपन्नं ॥ २४ ॥ नामेण अमियतेयं महामुणिं हेमकमलसुनिसनं । वियसियमुहकमलेहिं सुरअसुरेहिं महिज्जतं ||२५|| (जुयलं ) सो विहु पणामपुव्वं उवविट्ठो तत्थ उचियदेसम्म । भयवं पि कहइ तत्तं निरुवममहुराए वाणीए ॥ २६॥ तहाहि
संसारे नीरपूरे तरणभरसहं चारुचम्मं चरितं । संमत्तं आयवत्तं चउविहकडयावासिणो भव्व लोया ।। तेसिं मोहंधयारं कलिय जयगुरू चक्कवट्टी जिणिंदो । नाणं लोयप्पयासं मणिरयणनिभं ठावए तत्थ सम्मं ॥२७॥ नाणं पि मोहतिमिरं, हरेइ सम्मत्तसंजयं चेव । मिच्छत्त- मोहदोसा, तं पि हु वन्नंति अप्पाणं ॥२८॥ लवणायरम्मि पडियं जह वरवत्युं उवेइ लवणत्तं । मिच्छत्तमज्झ पडियं तह नाणं हवइ मिच्छत्तं ॥ २९ ॥ तो छिंदह मिच्छत्तं, धरेह सम्मत्तसुद्धपरिणामं । मह जिणाभिहियं तत्तं जइ महह सिवसोक्खं ॥३०॥
Jain Education International 2010_04
For Private & Personal Use Only
२२३
www.jainelibrary.org