________________
२१८
सिरिपउमप्पहसामिचरियं
तुम्हाण उज्जमेणं, सीसा वि हु उज्जमिस्संति ॥६७८॥ भणियं चजो उत्तमेहिं मग्गो, पहओ सो दुक्करो न सेसाणं । आयरियम्मि जयंते, तयणुचरा किहणु सीएज्जा ॥६७९॥ इत्थंतरम्मि पविसइ पुव्वदारेण मंगलसएहिं । कोसंबिपुरी रना, विणिम्मिओ सुरहिगंधजुओ ॥६८०॥ दुब्बलिनारीखंडिय बलजुयछुडियाण तह अखंडाणं । वरकलमतंदुलाणं, आढयमाणो बली तत्थ ॥६८१ ।। तस्स मयं चिय विरमइ सामी वरधम्मदेसणाहिंतो । एत्थंतरम्मि तइया समप्पए पोरिसी पढमा ॥६८२ ।। कारिय पयाहिणो सो पहुणो पुरओ खिविज्जए उड्ढे । गिण्हति तस्स तियसा अद्धद्धं अचडियं चेव ॥६८३।। अद्धद्धं अहिवइणो सेसं सेसा जणा वि गिण्हति । छम्मासे न हि रोया हवंति नासंति पुव्विल्ला ॥६८४।। सीहासणाओ उठ्ठिय उत्तरदारेण निग्गओ तत्तो । गतुं देवच्छंदे वीसामं कुणइ जयनाहो ॥६८५॥ अह रना उवणीए रम्मे सीहासणम्मि उवविट्ठो । बिइयाए पोरिसीए परूवए सुव्वओ धम्मं ॥६८६॥ खेओवसमो गुणगणकहणं सीसाण उभयसंखाओ । गणनाहदेसणाए हुंति गुणा एवमाईया ॥६८७॥ अह विरए गणनाहे नरा य तियसा य नमिय जगनाहं । पहुगुणगणं सरंता वच्चंति नियं नियं ठाणं ॥६८८॥ पउमप्पहस्स तित्थे नीलंगो हरिणवाहणो कुसुमो । दाहिणकरजुयलेणं, फलं च अभयं च पयडतो ॥६८९॥ वामकरेहिं दोहिं धरमाणो नउलमक्खसुत्तं च ।। निच्चं चिय सन्निहओ सासणदेवो समुप्पनो ॥६९०॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org