________________
हरिवाहणनिवकहा
२१७
इति सह गणयित्वा यद्यदा याति सम्यक सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते ॥६६५।। एवं विभावयतो सुव्वंतो केवलिस्स उवएसं । मरिउं समाहिणा सो जाओ सव्वट्ठसिद्धम्मि ॥६६६॥ चविओ महाविदेहे सासयसुक्खं लहिस्सए मुक्खं । लहिही अणंगरेहा पमुहा सग्गं च मुक्खं च ॥६६७॥ हरिवाहणराया वि व जीवा पावंति समणधम्मेण सग्गं तहापवग्गं तत्तो एयं कुणह सम्मं ॥६६८॥ केसाय किलेसा विय जीए पसाहण मूलपज्जतं । उम्मलिज्जति दढं तं चिय सिक्खं तु जिणदिक्खं ॥६६९।। इति यतिधर्मे हरिवाहनराजकुमार कथा ।। गा० ।। २८५१ इय पहुवयणविणिग्गयदेसणमणहं सुणित्तु गिण्हति । सुव्वयपमुहा दिक्खं, नरा य नारी य रइपमूहा ॥६७०।। असमत्था जइ धम्मे, बारसभेयं गिहीण वरधम्मं । समत्तमित्तमवरे, भद्दगभावं तहा अने ॥६७१ ।। सत्तुत्तरसयसंखासुव्वयपमुहा य बीयबुद्धीओ । उप्पत्तिपमुहतत्ते, पाविय तिन्ने वि सामिस्स ॥६७२।। बारसवरअंगाई, कुणंति अंतोमुत्तमित्तेण । उज्जमपराणकज्जे, को हि विलंबो समत्थाण ॥६७३।। सीहासणाओ उठ्ठिय, सामी वियरेइ सव्वमणुओगं । सक्कोवणीयगंधे, खिवमाणो तेसि सिर-कमले ॥६७४॥ गणमवि तइया तेसुं, अणुजाणइ विहि-विसारओ भयवं । तत्तो खिवंति उवरिं, नर-अमरा तेसि वरगंधे ॥६७५॥ सीहासणोवविठ्ठो सिक्खं तेसिं पयच्छए नाहो । उज्जमह सयं धम्मे, उज्जममन्ने वि कारेह ॥६७६।। जयह पमायपिसायं, हणह विसायं च धम्म-किरियासु ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org