________________
२१२
अनिलचलद्धय-किंकिणि - रवेण उज्झित्तु दंड - भुइदंडं । मन्त्रे इमं निवार, अकज्जसज्जं महीनाहं ॥ ६०२॥ तं नरवइआएसा, निम्मलसीलाए तीए उवणीयं । नज्जइ सीलावज्जियमणेहिं तियसेहिं पट्ठवियं ॥६०३॥ ते जंपति नरेसर ! पवर विमाणम्मि झत्ति आरुहसु । सह निययपिययमाए, गच्छसु अट्ठावए सेले ||६०४॥ तो आह महीनाहो वरोरु ! आरुहसु इह विमाणम्मि | . नियनियम- पालणत्थं, गच्छसु हत्थं तहिं तित्थे ॥ ६०५॥ सा सहसा आरूढा, तम्मि विमाणम्मि तेहिं मित्तेहिं । पुव्वारूढेहिं तओ, तोरवियं तं वरविमाणं || ६०६॥ गच्छंता ते एवं वयंति हरिवाहणस्स नरवइणो । दइया तम्मि तेहिं संपइ गिहिज्जए एसा ||६०७ || जइ कवि अत्थि सत्ती, पहरह मा भणह जं न कहियंति । एए अम्हे पयडा, अवट्ठिया नहयलुच्छंगे ||६०८॥ रोसावेसपरव्वस चित्तो तत्तो पयंपए राया । गिuse गिण्हह मारह, मारह रे ! रे ! इमे धुत्ते ॥ ६०९ ॥ एएहिं अहो अहयं, एवं च वयणेहिं वंचिओ दूरं । एयाण पवंचाणं, पज्जंतं संपयं कुह ॥ ६१० ॥
अह तेसिं निवं-भडाण य, कमेण आयासमहियलट्ठियाणं । कायरहियया कंपण-कारणदारुणरणो जाओ ।। ६१.१ ।। विज्जासत्तीइ इमे, रायबलं निज्जिऊण तं देविं । रनो कन्राजुयलं, तहेव गिहित्तु वच्चति ॥ ६१२ ॥ अह रयणपुरारामे, अवयरमाणा विमाण मज्झाओ । पिच्छंति नयरलोयं, ससोयमुज्झिय सवावारं ॥ ६१३॥ वारविलयाविलावं, होमं विप्पायमंतिणो मंतं । संतिं पुरोहियगणा, कुणंति वुड्ढाय जिण - पूयं ॥६१४ ॥
Jain Education International 2010_04
सिरिपउमप्पहसामिचरियं
For Private & Personal Use Only
www.jainelibrary.org