________________
हरिवाहणनिवकहा
२०९
रूव-परिवित्ति-विज्जं, अद्दिस्सीकरणमंजणं पवरं । परबल-मोहणि-विज्जं, विमाणनिम्मावणिं विज्जं ॥५६३॥ दाऊण ताण खयरो, गंतूण गयणवल्लहे नयरे ।। निज्जिय विपक्ख-लक्खो, निरवज्जं पालए रज्जं ॥५६४॥ ते दुन्नि वि वरमित्ता गामागर-नगरमंडियं वसुहं । पिच्छंता संपत्ता कमेण विनायडे नयरे ॥५६५।। नियसत्तीइ पुरीजणमवसेसमवहरियनिययसब्भावं ।
अविकलकलाकलावा कुणंति ते तत्थ विलसंता ॥५६६॥ निसुयं तेहि वि एवं कंचुय-रयणस्स सामिणी रमणी । रमणीय-सीलरूवाइहत्थि आणाविया रना ।।५६७।। अनोनं मंतित्ता ते मित्ता अंजणेण नयणाणि । अंजित्ता सुद्धते, संपत्ता तीइ पासम्मि ॥५६८॥ हरिवाहण-नामंकिय-निरूवम-रूवं तहिं निरूवंती । अभिरुव-रूवरेहा, निरूविया तेहि सा बाला ॥५६९॥ उल्लसिय कोउहल्लेहि, तेहिं सहसा विचित्तचित्तपडो । ने य पहाओ तिस्सा हरिओ आसायबंधो व्व ।।५७०॥ हरियम्मि तम्मि सहसा अविरल-विगलंत-नित्त-नीरेहिं । सित्ताहरप्पवाला सा बाला विलवए करुणं ।।५७१ ॥ हा विहि हयास ! किं तुह अवरद्धं किं च तुह मए हरियं । जं चित्ते लिहियस्स वि दइयस्स न दंसणं देसि ॥५७२।। हा हत्थे गहिओ वि हु चित्ते लिहिओ वि नाह ! गच्छेसि । जइ पुण मह हिययाओ, गच्छसि जाणेमि तो दक्खं ॥५७३॥ चिंतंति ते वि मित्ता, नूनं हरिवाहणस्स रूवमिणं । होही जइ वा तत्तं एवं चिय पुच्छिमो तरुणिं ॥५७४॥ तो पयडा होऊणं चित्तपडं अप्पिऊण पिच्छंति । कस्स सुओ तुह दइओ, कइया तं तेण परिणीया ॥५७५।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org