________________
२०८
सिरिपउमप्पहसामिचरियं
विरहविनोयनिमित्तं नियपाणिसरोरुहेण चित्तपडे । आलहिय नियं दइयं हरिणच्छी पिच्छइ निच्चं ॥५५०॥ चित्तालिहियं दइयं पिच्छंती विरहदुक्खतत्तं च । मने तं पि हु बाला सिंचइ नित्ताण नीरेहिं ।।५५१ ।। एत्तो य दुन्निमित्ता हरिवाहणराइणो अरनम्मि । मयगलभयसंतत्ता संपत्ता विंझ-सेलम्मि ॥५५२।। नियमित्तपरिच्चत्ता संतत्ता ते वि तत्थ भमडंता । पिच्छंति पुरिसमेगं वंसकुडुंगस्स मज्झम्मि ॥५५३।। उड्ढपयमहोवयणं, कुणमाणं धूम-पाणमणवरयं । अक्खावली कलियकर, पसाहयं तं महाविज्जं ॥५५४॥ तो नरपयसंचारं, नाऊणं मंत-जाव-पज्जंतं । काऊणं सो सहसा विणिग्गओ वंसजालीओ ॥५५५।। सो आह कओ तुब्भे, किं कज्जं एत्थ पव्वए पत्ता । किं वा नामं तुज्झं, को जणओ अहव किं गुत्तं ? ॥५५६॥ जपति ते वि हे वीर ! कुणसि किं अम्ह नाम पमुहेहिं । इह अम्हे दिव्ववसा, तुह उत्तर-साहया पत्ता ।।५५७॥ सो आह सुठुजोगो, निक्कारणवच्छलेहिं तुब्भेहिं । संजाओ ता संपइ, सव्वं भव्वं विहेयव्वं ।।५५८। विहिया य पुव्व-सेवा, तिलोयविज्जाइपरम-विज्जाए । संपइ सहाय सहिओ, उत्तसेवं करिस्सामि ॥५५९॥ इय भणिय साहसधणे, ते उत्तरसाहए करेऊणं । तेण खयरेण विहिणा, कमसो सा साहिया विज्जा ॥५६०॥ विज्जाए समत्ताए, संलत्तं तेण खयरनाहेण । निक्कारण-बंधुणं, करेमि किं संपयं तुम्ह ॥५६१॥ जइ वि हु निरीह-चित्ता, किमवि जंपेह नेव मग्गेह । तह वि हु मह उवरोहो, धरियव्वो निययचित्तम्मि ।।५६२॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org