________________
हरिवाहणनिवकहा
२०५
अवह कह सरतीरे,विमुक्कमित्तो वि कंचुओ तेण । मच्छेणं परिगिलिओ, रायाइजणाण पच्चक्खं ॥५११॥ इच्चाइ चिंतयंती, अणेयवरउत्तिजुत्ति-भंगीहिं । आसासियनरवइणा, नियम्मि भवनम्मि सा नीया ॥५१२॥ जिण-पूयं कारावइ वियरावइ दाण-मणह पत्तेस । पूयावइ वरसंघ, दावइ जीवाणमभयं सा ।।५१३।। परमिट्ठि-परममंतं, निच्चल-चित्ता सया वि झायंती । सिद्धंतसिद्धतत्तं, सा भावंती गमइ दियहे ॥५१४॥ एत्तो य दूरदेसम्मि, अस्थि विनायडं ति वरनयरं । पासाय-साल-सर-गिरि-रम्मारामेहिं रमणिज्जं ॥५१५॥ नरकंजरु त्ति अरिवण-उम्मूलणकंजरे तहिं राया । नय-सहिओ मय-रहिओ, लोयहिओ गुणगणब्भहिओ ॥५१६॥ तंबक्क-बक्क-ढक्का-निनाय-संभार-भरियनह-विवरो । संचलियो बलकलिओ, सो राया रायवाडीए ॥५१७॥ सेयायवत्त-समुदय-सिक्किरि-विसरेहिं नहयल-सरम्मि । सिय-पंकेरुह-कवलय-काणण-लच्छी पयच्छतो ॥५१८।। भड-चड़यड-परियरिओ, अणेय-सामंत-मंतिसंजत्तो । विमले सरिया-सलिले, जल-केलिं कुणइ सच्छंदं ॥५१९॥ पत्तो परम्मि पारे, कीला-सिहरस्स सिहरदेसम्मि । परिसम-समण-निमित्तं, उवविठ्ठो मणिनिलावीढे ॥५२०॥ अह तारय-चक्कवई, तारयनाहु व्व तारओ नाम । हरिस-वियसंत-नित्तो, संपत्तो राय-पासम्मि ॥५२१॥ करकलियंजलिबंधो, निवई विनवइ देव! रेवाए । नीरम्मि अज्ज मच्छो, अच्छ-देहो मए गहिओ ॥५२२॥ उदरम्मि तस्स दारुण-सत्थेण विदारयम्मि तो सहसा । दिठं कंचुय-रयणं, अमुल्ल-मणि-रयणपरिजडियं ॥५२३॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org